SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ सु० १ ० ८] सुत्तागमे १०२५ रूवं निव्वत्तित्तए । एवं संपेहेइ २ त्ता भूमिभागं सज्जेइ (२ त्ता) मल्लीए २ पायंगट्ठा'णुसारेणं जाव निव्वत्तेइ । तए णं सा चित्तगरसेणी चित्तसभं जाव हावभा(वे)वं चित्तेइ २ ता जेणेव मल्लदिन्ने कुमारे तेणेव उवागन्छइ जाव ए(य)वमाणत्तियं पच्चप्पिणइ । तए णं मल्लदिन्ने चित्तगरसेणिं सकारेइ २(०) विपुल जीवियारिहं पीइदाणं द(ले)लयइ २ त्ता पडिविसजेइ । तए णं मल्लदिन्न (कुमारे) अन्नया ण्हाए अंतेउरपरियालसंपरिबुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छइ २ त्ता चित्तसभ अणुप्पविसइ २ त्ता हावभावविलास (वि)विब्वोयकलियाई रूवाइ पासमाणे (२) जेणेव मल्लीए २ तयाणुरू(वे)वं निन्वत्तिए तेणेव पहारेत्थ गमणाए। तए णं से मल्लदिन्ने (कुमारे) मल्लीए २ तयाणुरूवं निव्वत्तियं पासइ २ ता इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एस णं मल्ली २ तिकट्ठ लजिए वीडिए वि(अडे)ड्डे सणियं २ पच्चोसक्कइ । तए णं [तं] मल्लदिन्नं अम्मधाई [सणियं २] पच्चोसळतं पासित्ता एवं वयासी-किन्नं तुमं पुत्ता ! लजिए वीडिए विड्ड सणियं २ पच्चोसक्कसि ? । तए णं से मल्लदिन्ने अम्मधाई एवं वयासी-जुत्तं णं अम्मो !, मम जेट्टाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए ? । तए णं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता ! एस मल्ली, एस णं मल्लीए २ चित्तगरएणं तयाणुरूवे निव्वत्तिए। तए णं से] मल्लदिन्ने अम्मवाईए एयमट्ठ सोचा निसम्म आसुरुत्ते [४] एवं वयासी-केस णं भो ()[से] चिन(य)गरए अपत्थियपत्थिए जाव परिवजिए जे णं मम जेठाए भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिए-त्तिकट्ठ तं चित्तगरं वज्झं आणवेइ । तए णं सा चित्तगर(स)मेणी इमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ ता करयलपरिग्गहिय जाव वद्धावेत्ता एवं वयासी-एवं खलु सामी ! तस्स चित्तगरस्स इमेयाख्वा चित्त(क)गरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्स णं दुपयस्स वा जाव निवत्तेइ, तं मा णं सामी ! तुम्भे तं चित्तगरं वज्झ आणवेह, तं तुम्मे णं सामी! तस्स चित्तगरस्स अन्नं तयाणुरूवं दंडं. निव्वत्तह । तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ त्ता निव्विसय आणवेइ । तए णं से चित्तगरए मल्लदिन्नेणं निव्विसए आणत्ते (समाणे) सभंडमत्तोवगरणमायाए मिहिलाओ नयरीओ निक्खमइ २ त्ता विदेहं जगवयं मज्झमज्झेणं जेगेव कुरुजणवए जेणेव हत्थिगाउरे नयरे (जेणेव अदीणसत्तू राया) तेणेव उवागच्छइ २ त्ता भंडनिक्खेत्रं करेइ २ त्ता चित्तफलगं सजेइ २ त्ता मल्लीए २ पायंगुटाणुसारेण रूवं निव्वत्तेइ २ त्ता कक्खंतरंसि छुन्भइ २ त्ता महत्यं जाव पाहुडं गेण्हइ २ त्ता हत्थिणाउरं नयरं मझमज्झेगं जेणेव अदीणसत्तू राया तेणेव उवा ६५ सुत्ता०
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy