SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ १०२६ सुत्तागमे [णायाधम्मकहाओ गच्छइ २ त्ता तं करयल जाव वद्धावेइ २ त्ता पाहुडं उवणेइ २ त्ता एवं वयासीएवं खलु अहं सामी! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावईए देवीए अत्तएणं मल्लदिन्नेणं कुमारेणं निधिसए आणत्ते समाणे इ(ह)हं हव्वमागए, तं इच्छामि णं सामी ! तुम्भं वाहुच्छायापरिग्गहिए जाव परिवसित्तए । तए णं से अदी गसत्तू राया तं चित्तगरदारयं एवं वयासी-किन्नं तुमं देवाणुप्पिया ! मल्लदिन्नेणं निव्विसए आणत्ते? । तए णं से चित्त(य)गरदारए अदी गस(तु)त्तुं रायं एवं वयासी-एवं खलु सामी! मल्लदिन्ने कुमारे अन्नया कया(ई)इ चित्तगरसेणि सद्दावेइ २ त्ता एवं वयासी-तुम्भे णं देवाणुप्पिया ! मम चित्तसभं तं चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ २ त्ता निविसयं आणवेइ, तं एवं खलु [अहं] सामी! मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते । तए णं अदीणसत्तू राया तं चित्तगरं एवं वयासी-से केरिसए णं देवाणुप्पिया! तुमे मल्लीए त(दा)हाणुरूवे (रूवे) निव्वत्तिए ? । तए ण से चित्तगरे कक्खंतराओ चित्तफल(योग नीणेइ २ त्ता अदी गसत्तुस्स उवणेइ २ त्ता एवं वयासी-एस णं सामी! मल्लीए २ तयाणुरूवस्स रूवस्स केइ आगारभावपडोयारे निव्वत्तिए, नो खलु सक्का केगइ देवेण वा जाव मल्लीए २ तयाणुरूवे रूवे निव्वत्तित्तए । तए णं [से] अदीणसत्तू (राया) पडिरूवजणियहासे दूयं सद्दावेइ २ ता एवं वयासी तहेव जाव पहारेत्य गम(णया)णाए (५) ॥८०॥ तेणं कालेगं तेणं समएणं पंचाले जणवए कंपि(ले)लपुरे (नाम) नयरे (होत्था) । जियसत्तू नाम राया पंचालाहिवई । तस्स णं जियसत्तुस्स धारिणीपामोक्खं दे(वि)वीसहस्सं ओरोहे होत्था। तत्थ णं मिहिलाए चोक्खा नामं परिवाइया रिउव्वेय जाव [सु]परिणिट्ठिया यावि होत्था। तए णं सा चोक्खा परिव्वाइया मिहिलाए बहूर्ण राईसर जाव सत्यवाहपभिईणं पुरओ दाणधम्मं च सोयधम्मं च तित्याभिसेयं च आघवेमाणी पन्नवेमाणी परूवेमाणी उवदंसेमाणी विहरइ । तए णं सा चोक्खा (परिव्वाइया) अन्नया कयाइं तिदंडं च कुंडियं च जाव धाउरत्ताओ (य) ४ गेण्हइ २ त्ता परिव्वाइगावसहाओ पडिनिक्खमइ २ त्ता पविरलपरिव्वाइयासद्धिं सपरिवुडा मिहिलं रायहाणि मज्जंमज्झेग जेणेव कुंभगस्स रन्नो भवणे जेणेव कन्नतेउरे जेणेव मल्ली २ तेणेव उवागच्छइ २ त्ता उदयपरि(फा)फोसियाए दभोवरि पच्चत्थुयाए भिसियाए नि(सि)सीयइ २ त्ता मल्लीए २ पुरओ दाणधम्मं च जाव विहरइ । तए णं मल्ली २ चोक्खं परिव्वाइयं एवं वयासी-तुन्भे चोक्खे ! किमूलए धम्मे पन्नत्ते ? । तए णं सा चोक्खा परिव्वाइया मलिं २ एवं वयासी-अम्हं णं देवाणुप्पिए ! सोयमूलए धम्मे पन्न(वेमि)त्ते, जंणं अम्हं किचि असुई भवइ तं णं उद
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy