SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ १०२४ सुत्तागमे [णायाधम्मकहाओ २ त्ता वाणारसीए नयरीए मज्झंमज्झेणं जेणेव संखे कासीराया तेणेव उवागच्छंति २ ना करयल जाव वद्धाति २ ता (पाहुडं पुरओ ठावेंति २ त्ता संखरायं) एवं वयासी-अम्हे णं सामी ! मिहिलाओ (नयरीओ) कुंभएणं रन्ना निविसया आणत्ता समाणा इ(हं)ह हव्वमागया, तं इच्छामो णं सामी ! तुम्भं वाहुच्छायापरिग्गहिया निव्भया निरुबिग्गा सुहंसुहेणं परिवसिउं । तए णं संखे कासीराया ते सुवण्णगारे एवं वयासी-कि णं तुम्भे देवाणुप्पिया । कुंभएणं रन्ना निबिसया आणत्ता ? । तए णं ते सुवण्णगारा संख एवं वयासी-एवं खलु सानी ! कुंभगस्स रन्नो धूयाए पभा वईए देवीए अत्तयाए मदीए कुंडलजुयलस्स संधी विसंघडिए। तए णं से कुंभए सुवण्णगारसेणिं सहावेइ जाव निबिसया आणत्ता । तं एएणं कारणेणं सामी! अम्हे कुंभएणं निव्विसया आणत्ता । तए णं से संखे सुवण्णगारे एवं वयासी-केरिसिया णं देवाणुप्पिया ! कुंभ(ग)स्स [रन्नो] धूया पभावईदेवीए अत्तया मल्ली विदेहरायवरकन्ना ? । तए णं ते सुवण्णगारा सं(ख)खं रायं एवं वयासी-नो खलु सामी ! अन्ना का(ई)वि तारिसिया देवकन्ना वा गंधव्वकन्ना वा जाव जारिसिया णं मल्ली २ । तए णं से सखे कुंडल(जुअल)जणियहासे दूयं सहावेइ जाव तहेव पहारेत्य गमणाए (४) ॥ ७९ ॥ तेणं कालेणं तेणं समएणं कुरुजणवए होत्था । हत्थिणाउरे नयरे । अदी. णसत्तू नाम राया होत्था जाव विहरइ । तत्य णं मिहिलाए [तस्स ] कुंभगस्स पुत्ते पभावईए अत्तए मल्लीए अणु[मग्ग]जायए मल्लदि(ण्णए)न्ने नाम कुमारे जाव जुवराया यावि होत्था । तए णं मल्लदिन्ने कुमारे अन्नया कोडुवियपुरिसे सहावेइ २ त्ता एवं वयासी-गच्छह णं तुम्भे मम पमवणंति एग महं चित्तसभं करेह अणेग जाव पचप्पिणंति । तए णं से मल्लदिन्ने चित्तगरसेणिं सहावेइ २ त्ता एवं क्यासी-तुम्भे णं देवाणुप्पिया ! चित्तसभं हावभावविलासविव्वोयकलिएहिं रूवेहिं चित्तेह जाव पच. प्पिगह । तए णं सा चित्तगरसेणी तहत्ति पडिसुणेइ २ त्ता जेणेव सयाइं गिहाई तेणेव उवागच्छइ २ त्ता तूलियाओ वगए य गेण्हइ २ त्ता जेणेव चित्तसभा तेणेव (उवागच्छइ २ त्ता) अणुप्पविसइ २ त्ता भूमिभागे विरयइ २ त्ता भूमि सज्जेइ २ त्ता चित्तसभं हावभाव जाव चित्तेउं पयत्ता यावि होत्था । तए णं एगस्स चित्तगरस्स इमेयालवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्स णं दुपयस्स वा चर(प)प्पयस्स वा अपयस्स वा एगदेसमवि पासइ तस्स णं देसाणुसारेणं तयाणुरूवं [व] नि(व्व)वत्तेइ । तए णं से चित्तगर(दार)ए मल्लीए जवणियंतरियाए जालंतरेग पायंगुट पासइ । तए णं तस्स(णं) चित्तगरस्स इमेयारूवे अद्भत्थिए जाव समुप्पजित्था-सेयं खलु ममं मबीए २ पायंगठाणुसारेणं सरिसगं जाव गुणोववेयं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy