SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे १०२३ णं देवाणुपिया ! मम दोच्चेणं वहूणि ग्रामागरनगर गिहाणि अणुप्पविससि, तं अत्थियाई ते कस्सइ रनो वा ईसरस्स वा कहिंचि एयारिसए मजणए दिट्ठपुव्वे जारिसए णं इमीसे सुवाहुदारियाए मजणए ? । तए णं से वरिसधरे रुप्पि करयल जाव वद्धावेत्ता एवं वयासी एवं खलु सामी ! अहं अन्नया तु (भेणं) ब्भं दोचण मिहिलं गए, तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए २ मजणए दिट्टे, तस्स णं मज्जणगस्स इ ( मे ) मीए सुबाहु (ए) दारियाए मज्जणए सयसहस्राइमपि कलं न अ ( ग्घे ) ग्इ । तए णं से रुप्पी राया वरिसधरस्स अंति(ए) यं एयमहं सोचा निसम्म (सेसं तहेव ) मजणगजणियहासे दूयं सहावेइ जाव जेणेव मिहिला नयरी तेणेव पहारेत्थ गमणाए ( ३ ) ॥ ७८ ॥ तेणं कालेणं तेणं समणं कासी नाम जणवए होत्था । तत्थ णं वाणारसी नामं नयरी होत्था । तत्थ णं संखे नामं कासीराया होत्था । तए णं तीसे मल्लीए २ अन्नया कयाइ तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था । तए णं से कुंभए राया सुवण्णगारसेणिं सद्दावेइ २ त्ता एवं वयासी-तुब्भे णं देवाणुप्पिया ! इमस्स दिव्वस्स कुंडलजुयलस्स संधिं संघाडेह । तए णं सा सुवण्णगारसेणी एयमहं तहत्ति पडिसुणेइ २ त्ता तं दिव्वं कुंडलजुयलं गेण्हइ २ त्ता जेणेव सुवण्णगारभिसियाओ तेणेव उवागच्छइ २ त्ता सुवण्णगारभिसियासु निवेसेइ २ त्ता वहूहिं आएहि य जाव परिणामेमाणा इच्छ ( न्ति ) इ तस्स दिव्वस्स कुंडलजुयलस्स संधिं घडित्तए नो चेवणं संचाएइ (सं) घडित्तए । तए णं सा सुवण्णगारसेणी जेणेव कुंभए तेणेव उवागच्छइ २ ता करयल जाव वद्धावेत्ता एवं वयासी एवं खलु सामी अज तु ( ब्मे) म्हे अम्हे सद्द वेह जाव संधि संघाडेत्ता ए (य) वसा (णं) णत्तियं पञ्चपिणह । तए णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवण्णगारभिसियाओ जाव नो संचाएमो संघाडित्तए । तए अम्हे सामी ! एस्स दिव्वस्स कुंडलस्स अन्न सरिसयं कुंडलजुयलं घडेमो । तए से कुंभए राया तीसे सुवण्णगारसेणीए अंतिए एयमहं सोचा निसम्म आसुरुते ४ तिवलियं भिउडिं निडाले साहट्टु एवं वयासी - ( से के) केस णं तुब्भे कलायाणं भवह (?) जेणं तुब्भे इमस्स [दिव्वस्स] कुंडलजुयलस्स नो संचाएह संधिं संघाडित्तए ? ते सुवण्णगारे निव्विसए आणवेइ । तए णं ते सुवण्णगारा कुं(भे) भगेणं रन्ना निव्विसया आणत्ता समाणा जेणेव साईं २ गिहाई तेणेव उवागच्छंति २ त्ता सभंडमत्तोवगरणमाया (ओ) ए मिहिलाए रायहाणीए मज्झंमज्झेणं निक्खमंति २ त्ता विदेहस्स जणवयस्स मज्झंमज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति २ त्ता अग्गुज्जाणंसि सगडीसागडं मोएंति २ त्ता महत्यं जाव पाहुडं गेहंति सु० अ० ८ ] 7
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy