SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ सु० १ अ० ८ ] सुत्तागमे · तं अस्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्ठपुव्वे जारिसए णं इमे पउमावई (ए) देवीए सिरिदामगंडे ? । तए णं सुबुद्धी पडिवुद्धिं रायं एवं वयासी एवं खलु सामी ! अह अन्नया कयाइं तुब्भं दोचेणं मिहिलं रायहाणि गए । तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए (विदेहरायवर कन्नाए ) संवच्छर पडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्टपुब्वे । तस्स णं सिरिदामगंडस्स इमे पउमावईए [देवीए ] सिरिदामगंडे सयस हस्सइमंपि कलं न अग्घइ । तए णं पडिबुद्धी (राया ) सुबुद्धिं अमचं एवं वयासी केरिसिया णं देवाणुप्पिया ! मल्ली २ जस्स णं संवच्छर पडिलेहणयंसि सिरिदामगंडस्स पउमावईए देवीए सिरिदामगडे सयस - हस्सइमंपि कलं न अग्घइ ? । तए णं सुबुद्धी ( अमचे) पडिवुद्धि इक्खागरायं एवं वयासी - ( एवं खलु सामी !) मल्ली विदेहरायवरकन्नगा सुपइट्ठियकुम्मुन्नयचारुचरणा वण्णओ । तए णं पडिबुद्धी (राया ) सुबुद्धिस्स अमञ्चस्स अंतिए एयमहं सोचा निसम्म सिरिदामगंडजणियहासे दूयं सद्दावेइ २ त्ता एवं वयासी - गच्छाहि णं तुमं देवाणुप्पिया ! मिहिलं रायहाणिं, तत्थ णं कुंभगस्स रन्नो धूयं पभावईए (देवीए) अ (त्त) त्तियं मल्लि २ मम भारियत्ताए वरेर्हि जइ वि य णं सा सयं रज्जसुंका । तए णं से दूए पडिवुद्धिणा रन्ना एवं वृत्ते समाणे हट्ट जाव पडिसुणेइ २ त्ता जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ त्ता चाउग्घंटं आसरहं पडिकप्पावेइ २ त्ता दुरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ निग्गच्छइ २ ता जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए ( 1 ) ॥ ७५ ॥ तेणं काळेणं तेणं समएणं अंग नाम जणवए होत्था । तत्थ णं चंपा नामं नयरी होत्था । तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था । तत्थ णं चंपाए नयरीए अरहन्नंगपामोक्खा बहवे संजत्तानावावाणियगा परिवसंति अड्डा जाव अपरिभूया । तए णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वण्णओ । तए णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणियगाणं अन्नया कयाइ एगयओ सहियाणं इमे (ए) यारुवे मिहो कहा समुल्ला (संला ) वे समुप्पजित्था - सेयं खलु अम्हं गणिमं (च) धरिमं च मेजं च प (पा) रिच्छेजं च भंडगं गहाय लवणसमुद्दं पोयवहणेणं ओगाहित्तए-त्तिकट्टु अन्नम (नं ) नस्स एयमहं पडिसुर्णेति २ ता गणिमं च ४ गेण्हंति २ त्ता सग (डि ) डीसाग ( डि) डयं (च) सज्जेति २ ता गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ त्ता सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसि विउलं असणं ४ उवक्खडावेंति मित्तनाइ भोयणवेलाए भुंजावेंति जाव आपुच्छंति २ ता सगढीसागडियं जोयंति २ त्ता चंपाए नयरीए मज्झमज्झेणं निग्गच्छेति २ त्ता जेणेव १०१७
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy