SearchBrowseAboutContactDonate
Page Preview
Page 1068
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [णायाधम्मकहाओ तए णं पउमावई पडिवुद्धिणा रन्ना अभणुन्नाया समाणी ह(तु)हा जाव कोर्छवियपुरिसे सदावेइ २ ता एवं वयासी-एवं खलु देवाणुप्पिया ! मम कलं नागजन्नए भविस्सइ । तं तुम्मे मालागारे सद्दावेह २ ना एवं वयह-एवं खलु पउमावईए देवीए कलं नागजन्नए भविस्सइ। तं तुम्मे णं देवाणुप्पिया ! जलथलय(०)दसवणं मलं नागघरयंसि साहरह एगं च णं महं सिरिदामगंडं उवणेह । तए णं जलथलयदसवण्णेणं मल्लेणं नाणाविहभत्तिविरइयं (करेह तंलि भनिसि) हंसमियमयूरकोंचसारसचक्कवायमयणसालकोइलकुलोववेयं ईहामिय जाव भत्तिचित्नं महग्धं महरिहं विउलं पुप्फमंडवं विरएह । तस्स णं वहुमझदेसभाए एगं महं सिरिदामगंडं जाव गंधद्धणि मुयंतं उल्लोयंति आ(ओ)लंबेह २ त्ता पउमावई देवि पडिवालेमाणा २ चिट्ठह । तए णं ते कोडुविया जाव चिट्ठति । तए णं सा परमावई देवी कलंक कोडंवि(यपुरिसे)ए (सद्दावेइ २ त्ता) एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सागेयं नयरं सभितरवाहिरियं आसियसम्मजिओवलितं जाव पञ्चप्पिणंति । तए णं सा पउमावई (देवी) दोञ्चपि कोडंविय जाव खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव (उवट्ठवेह, तए णं तेवि तहेव) उव(ट्ठा)हवेति । तए णं सा पउमावई अंतो अंतेउरंति व्हाया सव्वालंकारविभूसिया धम्मियं जाणं दुख्ढा । तए णं सा पउमावई नियगपरि(वा)यालसंपरिबुडा सागेयं नयरं महंमज्झेणं नि(ज)जाइ २ त्ता जेणेव पुक्खरणी तेणेव उवागच्छइ २ ता पो(पु)क्खरणिं ओगा(ह)हेइ २ ना जलमज्जणं जाव परमसुइभूया उल्लपडसाड्या जाई तत्य उप्पलाई जाव गेण्हइ २ त्ता जेणेव नागघरए तेणेव पहारेत्य गमणाए । तए ण पउमावईए दासचेडीओ वहूओ पुप्फपडलगहत्यगयाओ धूवक्र(ड)डच्छु(ग)यहत्यगयाओ पिट्ठओ समणुगच्छंति । तए णं पउमावई सबिढीए जेणेव नागघ(रे)रए तेणेव उवागच्छड २ त्ता नागघ(रयं)रं अणुप्पविसइ २ त्ता लोमहत्यगं जाव धूवं डहइ २ ना पडिबुद्धिं (राय) पडिवालेमाणी २ चिठ्ठइ । तए णं पडिबुद्धी(राया) ण्हाए हत्यिखंचवरगए सकोरंट जाव सेयवरचामरा(हिं)हि य (महया)हयगयरह(जोह)महयाभडचडगरपहकरहिं सागेयं नगरं महंमज्झेणं निग्गच्छइ. २ त्ता जेणेव नागघरए तेणेव उवागच्छइ २ त्ता हत्यिखधाओ पञ्चोल्हइ २ त्ता आलोए पणामं करेइ २ त्ता पुप्फमंडवं अणुपविसइ २ त्ता पासइ तं एगं महं सिरिदामगंडं । तए णं पडिबुद्धी तं सिरिदामगंडं (इ)चिरं कालं निरिक्खइ २ त्ता तंति सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमचं एवं वयासी-तुमं(णं) देवाणुप्पिया ! मम दोत्रेणं वहणि गामागर जाव सन्निवेसाइं आहिंडसि वहू(णि)ण य रा(य)ईसर जाव गिहाई अणुपविसति,
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy