SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ { सु० १ अ० ८ ] सुत्तागमे दीवे महिमा । तया णं कुंभए राया बहूहिं भवणवईहिं ४ तित्थयर ( जम्मणाभिसेयं) - जायकम्मं जाव नामकरणं - जम्हा णं अ ( म्हे) म्हं इमीए दारियाए ( माउगव्र्भसि चक्कममाणंसि) माऊए मल्लसयणीयंसि डोहले विणीए तं होउ णं नामेणं मल्ली (नामं ठवेइ) जहा महब्बले (नाम) जाव परिवढिया - सा व ( ख ) ड्ढई भगवई दियलोयचुया अणोवमसिरीया । दासीदासपरिवुडा परिकिण्णा पीढमदेहिं ॥१॥ असियसिरया सुनयणा विवोट्टी धवलदंतपंतीया । वरकमलको मलंगी फुल्लुप्पलगंधनीसासा ॥ २ ॥ ७३ ॥ तए णं सा मल्ली विदेहरायवरकन्ना उम्मुक्कबालभावा जाव रूवेण [य] जोव्वणेण य लावणेण य अईव २ उक्तिट्ठा उक्किहसरीरा जाया (या) वि होत्था । तए णं सा मल्ली (वि०) देसूणवास सयजाया ते छप्पि (य) रायाणो विउलेणं ओहिणा आभोएमाणी २ विहरइ तंजहा - पडिबुद्धिं जाव जियसत्तुं पंचाला हिवरं । तए णं सा मल्ली (वि०) कोडुंवियपुरिसे सहावेइ २ त्ता एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! असोगचणियाए एवं महं मोहणघरं करेह अगखंभसयसन्निविद्वं । तस्स णं मोहणघरस्स बहुमज्झदेसभाए छ गब्भघरए करेह । तेसि णं गब्भघरगाणं बहुमज्प्रदेसभाए जालघरयं करेह । तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह ( तेवि तहेव ) जाव पचप्पिर्णति । तए णं [सा] मल्ली मणिपेढियाए उवरिं अप्पणी सरिसियं सरित्तयं सरिव्वयं सरिसलावण्णजोव्वणगुणोववेयं कणगम ( इं ) यं मत्थयच्छिÎ पउमप्पलपिहाणं पडिमं करेइ २ त्ता जं विउलं असणं ४ आहारेइ तओ मन्नाओ असणाओ ४ कलाकलिं एगमेगं पिंडं गहाय तीसे कण ( ग ) गामईए मत्थछिड्डा जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरइ । तए णं तीसे कणगामईए जाव मत्थयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ( पउमुप्पलपिहाणं पिहेs) तओ गंधे पाउब्भवइ से जहानामए अहिमडेइ वा जाव एत्तो अणिट्टतराए अमणामतराए [ चेव ] ॥ ७४ ॥ तेणं कालेणं तेणं समएणं कोसला नाम जणव (होत्था ) । तत्थ णं सागेए नामं नयरे । तस्स णं उत्तरपुरच्छिमे दिसीभाए एत्थ णं (महं एगे) महेंगे नागघरए होत्था । तत्थ णं सागेए नयरे पडि - बुद्धी नामं इक्खा (गु) गराया परिवसइ पउमावई देवी सुबुद्धी अमचे सामदंड ० । तए णं पउमावईए देवीए अन्नया कयाई नागजन्नए यावि होत्था । तए णं सा परमावई नागजन्नमुवट्ठियं जाणित्ता जेणेव पडिवुद्धी • करयल जाव एवं वयासी एवं खलु सामी ! मम कल्लं नागजन्नए (यावि) भविस्सइ, तं इच्छामि णं सामी 1 तुमेहिं अब्भणुन्नाया समाणी नागजन्नयं गमित्तए, तुम्मेवि णं सामी ! मम नागजन्नयंसि समोसरह । तए णं पडिबुद्धी पउमावईए ( देवीए ) एयमहं पडिमुणे । १०१५
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy