SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ १०१४ सुत्तागमे [णायाधम्मकहाओ महब्बल(देव)वज्जा छप्पि(य) देवा (जयं)ताओ देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे विसुद्धपिइमाइवंसेमु रायकुलेसु पत्तयं २ कुमारत्ताए पञ्चायाया(सी) तंजहा-पडिबुद्धी इक्खागराया, चंदच्छाए अंगराया, संखे कासिराया, रुप्पी कुणालाहिवई, अदीणसत्तू कुरुराया, जियसत्तू पंचालाहिवई । तए णं से महब्बले देवे तिहिं नाणेहिं समग्गे उच्चट्ठाण(हि)गएसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सउणेसु पयाहिणाणुकूलंसि भूमिसप्पिसि मारुयंसि पवायंसि निप्फन्नसस्समेइणीयंसि कालंसि पमुइयपक्क्रीलिएसु जणवएनु अद्धरत्तकालसमयंसि अस्सिणीनक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे फरगुणसुद्धे तस्स णं फरगुणसुद्धस्स चउत्यिपक्खेणं जयंताओ विमाणाओ वत्तीसं सागरोवमट्टि(ई)इयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावईए देवीए कुच्छिसि आहारवनंतीए भववनंतीए सरीरवकंतीए गन्मत्ताए वक्तते । तं रयणिं च णं चोदस महासुमिणा वण्णओ। भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरइ । तए णं तीसे पभावईए देवीए तिण्हं मासाणं बहुपडिपुण्णाणं इमेयारवे डोहले पाउन्भूएधन्नाओ ण ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसवण्णेणं मल्लेणं अत्युयपच्चत्युयंसि सयणिजसि सन्निसण्णाओ संनिवन्नाओ य विहरंति एगं च महं सि(री)रिदामगंडं पाडलमल्लियचंप(योगअसोगपुन्नागनागमस्यगदमणगअणोजकोजय(कोरंटपत्तवर)पउरं परमसुह(फास)दरिसणिज्जं महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विणेति । तए णं ती(से)ए पभावईए देवीए इमं ए(इमे)यात्वं डोहलं पाउन्भूयं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय जाव दसद्धवण्णमलं कुंभग्गसो य भारग्गसो य कुंभगस्स रन्नो भवगंसि साहरंति एगं च णं महं सिरिदामगंडं जाव (गंधद्धणि) मुयंतं उवणेति । तए णं सा पभावई देवी जलथलय जाव मल्लेणं दोहलं विणेइ । तए णं सा पभावई देवी पसत्थदोहला जाव विहरइ । तए णं सा पभावई देवी नवण्हं मासाणं अट्ठमाण य रायं(रत्ति)दियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं (मग्गसिरसुद्धस्स) एकारसीए पव्व रत्तावरत्तकालसमयंसि अस्सिणीनक्खत्तेणं (जोगमुवागएणं) उच्चट्ठाण जाव पमइयपकीलिएसु जणवएसु आरोगारोगं एगूणवीसइमं तित्थयरं पयाया॥७२॥ तेणं कालेणं तेणं समएणं अ(हो)हेलोगवत्थव्वाओ अट्ठ दिमाकुमारी(ओ)मयह(री)रियाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं (भाणियव्वं) नवरं मिहिलाए (नयरीए) कुंभ(राय)गस्स (भवणंसि) पभावईए (देवीए) अभिलावो संजोएयव्बो जाव नंदीसरव(रे)र
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy