SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ सु० १ ० ८] सुत्तागमे १०११ वडित्ता सालिकणे पत्ता सव्वस्स सांमित्तं ॥ ११ ॥ तह जो भव्वो पाविय वयाई पालेइ अप्पणा सम्मं । अण्णेसिवि भव्वाणं देइ अणेगेसि हिंयहेउं ॥ १२ ॥ सो इह संघपहाणो जुगप्पहाणेत्ति लहइ संसई । अप्पपरेसि कल्लाणकारओ गोयमपहुव्व ॥ १३ ॥ तित्थस्स बुद्धिकारी अक्खेवणओ कुतित्थियाईणं । विउसनरसेवियकमो कमेण सिद्धिपि पावेइ ॥ १४ ॥ सत्तमं नायज्झयणं समत्तं ॥ __जइ णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्ते अट्ठमस्स णं भंते ! के अढे पन्नत्ते ? एवं खलु जंवू ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ महाविदेहे वासे मंदरस्स पव्वयस्स पञ्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेणं सीओयाए महानदीए दाहिणेणं सुहावहस्स वक्खारपव्वयस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुर(च्छि)त्थिमेणं एत्थ णं सलिलावई नाम विजए पनत्ते । तत्थ णं सलिलावई विजए वीयसोगा नाम रायहाणी पन्नत्ता नवजोयणवित्थिण्णा जाव पञ्चक्खं देवलोगभूया। तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसीभाए (एत्थ णं) इंदकुंभा नाम उजाणे (होत्था) । तत्थ णं वीयसोगाए रायहाणीए बले नाम राया (होत्था)। त(स्सेव)स्स धारिणीपामोक्खं दे(वि)वीसहस्सं ओ(उत्र)रोहे होत्था । तए णं सा धारिणी देवी अन्नया कयाइ सीहं सुमिणे पासित्ताणं पडिबुद्धा जाव महब्वले (नाम) दारए जाए उम्मुक्क जाव भोगसमत्थे । तए णं तं महब्वलं अम्मापियरो सरिसियाणं कमलसि (री)रिपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणि गेण्हावेंति । पंच पासायसया पंचसओ दाओ जाव विहरइ । (तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा पंचहिं अणगारसएहिं सद्धिं संपरिवुडा पुव्वाणुपुन्वि चरमाणा गामाणुगामं दूइजमाणा सुहंसुहेणं विहरमाणा जेणेव इंदकुंभे नाम उजाणे तेणेव समोसढा संजमेणं तवसा अप्पाणं भावमाणा • विहरंति) थेरागमणं इंदकुंभे उजाणे समोसढे परिसा निग्गया वलो वि (राया) निग्गओ धम्मं सोचा निसम्म जं नवरं महब्बलं कुमारं रजे ठावेइ जाव एकारसगवी बहूणि वासाणि सामण्णपरियागं पाउणित्ता जेणेव चारुपव्वए मासिएणं भत्तेणं (अपाणेणं केवलं पाउणित्ता जाव) सिद्धे । तए णं सा कमलसिरी अन्नया कयाइ (जाव) सीहं सुमिणे (पासित्ताणं पडिवुद्धा) जाव बलभद्दो कुमारो जाओ जुवराया यावि होत्था । तस्स णं महब्बलस्स रन्नो इमे छप्पियवालवयंसगा रायाणो होत्था तंजहा-अयले धरणे पूरणे वसू वेसमणे अभिचंदे सहजा[य]या जाव सं(वडिया ते)हिच्चाए नित्थरियव्वे-त्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति (सुहंसुहेणं विहरंति)। तेणं कालेणं तेणं समएणं (ध० थे० जे० इं० उ० ते० स०) इंदकुंभ
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy