SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ १००४ सुत्तागमे [णायाधम्मकहाओ पडिकते) चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघटेमि । तं खामेमि णं तुम्भे देवाणुप्पिया! खमन्तु मे अवराहं तुमं गं देवाणुप्पिया ! नाइभुजो एवं करणयाए–त्तिकटु सेलयं अणगारं एयमढें सम्मं विणएणं भुजो २ खामेइ । तए णं तस्स सेलगस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयभेयास्वे जाव समुप्पज्जित्था-एवं खलु अहं रजं च जाव ओसन्नो जाव उउवद्धपीड० विहरामि । तं नो खलु कप्पइ समगाणं २ पासत्थाणं जाव विहरित्तए । तं सेयं खलु मे कल मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पचप्पिणित्ता पंथएणं अणगारेणं सद्धिं वहिया अभुजएणं जाव जगवयविहारेणं विहरित्तए। एवं संपेहेइ २ त्ता कळं जाव विहरइ ।। ६६ ॥ एवामेव समगाउसो! जाव निग्गंथो वा २ ओसन्ने जाव संथारए पमत्ते विहरइ से णं इहलोए चेव वहणं समगाणं ४ हीलणिज्ज संसारो भाणियव्वो। तए णं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सदावेंति २ त्ता एवं वयासी-[एवं खलु] सेलए रायरिसी पंथएणं वहिया जाव विहरइ । तं सेयं खलु देवाणुप्पिया! अम्हं सेलगं [रायरिसिं] उवसंपज्जित्ताणं विहरित्तए । एवं संपेहेंति २ त्ता सेलगं रायरिसिं उवसंपजिनाणं विहरति ॥ ६७ ॥ तए णं (ते सेलयपामोक्खा) से सेलए रायरिसी पंथगपामोक्खा पंच अणगारसया वहूणि वासाणि सामण्णपरियागं पाउणित्ता जेणेव पुंडरीयपम्वए तेणेव उवागच्छति २ त्ता जहेव थावच्चापुत्ते तहेव सिद्धा ४ । एवामेव समगाउसो ! जो निग्गंथो वा २ जाव विहरिस्सइ । एवं खलु जंवू । समणेणं भगवया महावीरेगं जाव संपत्तेणं पंचमस्स नायज्झयणस्स अयमढे पन्नत्ते त्तिवेमि ॥ ६८ ॥ गाहा-सिढिलियसंजमकजावि होइउं उज्जमंति जइ पच्छा । संवेगाओ तो लउव्व आराहया होति ॥ १ ॥ पंचमं नायज्झयणं समत्तं ॥ जइ णं भंते ! समणेणं ३ जाव संपत्तेणं पंचमस्स नायज्ञयणस्स अयमढे पन्नत्ते छहस्स णं भंते ! नायज्ञयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते 2 एवं खलु जंबू । तेणं कालेणं तेणं समएणं रायगिहे (णाम णयरे होत्या, तत्थ णं रायगिहे गयरे सेणिए नामं राया होत्या, तस्स णं रायगिहस्स वहिया उत्तरपुरच्छिमे दिसीमाए एत्य णं गुगसिलए णामं उजाणे होत्था, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुव्वाणुपुट्विं चरमाणे जाव जेणेव रायगिहे णयरे जेणेव गुणसिलए उजाणे तेणेव समोसढे अहापडिलवं उग्गहं उग्गिमिहत्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ) समोसरणं परिसा निग्गया (सेणिओ वि णिग्गओ धम्मो कहिओ परिसा पडिगया)। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy