SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ सु. ६ भ०७] सुत्तागमे १००५ जेट्टे अंतेवासी इंदभूई नामं अणगारे अदूरसामंते जाव सुक्कज्झाणोवगए विहरइ । तए णं से इंदभूई जायसढे जाव एवं वयासी-कहं णं भंते ! जीवा ग(गु)रुयत्तं वा लहुयत्तं वा हन्धमागच्छंति ? गोयमा ! से जहानामए केइ पुरिसे एगं महं सुकं तुंवं निच्छि(8)ई निरुवयं दध्मे (हिं)हि य कुसेहि य वेढेइ २ त्ता मट्टियालेवेणं लिपइ २ त्ता उण्हे दलयइ २ त्ता सुवं समाणं दोचंपि दभेहि य कुसेहि य वेढेइ २ त्ता महियालेवेणं लिपइ २ त्ता उण्हे दलयइ २ ता सु(क)क्के समा(ण)णे तच्चपि दव्मेहि य कुसेहि य वेढेइ २ त्ता महियालेवेणं लिंपइ । एवं खलु एएणं उवाएणं (सत्तरत्तं) अंतरा वेढेमाणे अंतरा लिप्प(लिंपे)माणे अतरा सु(क)कावेमाणे जाव अहि महियालेवेहि आलिंपइ २ त्ता अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेजा। से नूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टियालेवेगं गुरुययाए भारि(य)याए गुरुयभारिययाए उपि सलिलमइवइत्ता अहे धरणियलपाटाणे भवइ । एवामेव गोयमा । जीवावि पाणाइवाएणं जाव मिच्छादसणसल्लेणं अणुपुत्वेणं अट्ठकम्मपगडीओ समजि(णंति)णित्ता तासिं गरुययाए भारिययाए गरुयभारिययाए (एवामेव) कालमासे कालं किचा धरणियलमइवइत्ता अहे नरगतलपडट्ठाणा भवंति । एवं खलु गोयमा । जीवा गुरुयत्तं वमागच्छंति । अहे गं गोयमा ! से तुंबे तंसि पढमिल्लुगंसि मट्टियालेवंसि तिन्नंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पइत्ताणं चिट्ठइ। तयाणंतरं (च णं) दोचपि मट्टियालेवे जाव उप्पइत्ताणं चिठ्ठइ । एवं खलु एएणं उवाएणं तेसु अट्टसु मट्टियालेवेसु तिनेसु जाव विमुक्कवंधणे अहे-धरणियलमइवइत्ता उप्पि सलिलतलपडट्ठाणे भवइ । एवामेव गोयमा ! जीवा पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुत्वेगं अट्ठकम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पि लोयग्गपइटाणा भवंति । एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छति । एवं खलु जंवू ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्ते त्तिवेमि ॥ ६९ ॥ गाहाउ-जह मिउलेवालित्तं गरुयं तुंवं अहो वयइ एवं । आसवकयकम्मगुरू जीवा वचंति अहरगई ॥ १ ॥ तं चेव तब्विमुक्कं जलोवरिं ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपइट्ठिया होति ॥ २ ॥ छटुं नाय. ज्झयणं समत्तं ॥ __ जइ णं भंते ! समणेणं जाव संपत्तेणं छहस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तमस्स णं भते ! नायज्झयणस्स के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था । (तत्थणं रायगिहे नयरे सेणिए नाम राया होत्था, तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरिच्छमे दिसीभाए)
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy