SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [णायाधम्मकहाओ अव्वाबाहं ? सुया । जं णं मम वाइयपित्तियसिभियसन्निवाइया विविहारोगायंका नो उदीरेंति से तं अव्वावाहं । से कि तं भंते ! फासुयविहारं ? सुया ! जंणं आरामेमु उजाणेसु दे(व) उलेसु सभासु प(व्वा)वासु इत्थीपसुपंडगविवज्जियासु वसहीसु पाडिहारियं पीढफलगसेज्जासंथारयं ओगिण्हित्ताणं विहरामि से तं फासुयविहारं । सरिसवया(ते) भंते ! किं भक्खेया अभक्खेया ? सुया! सरिसवया भक्खेयावि अभक्खेयावि । से केणढेगं भंते ! एवं वुच्चइ सरिसवया भक्खेयावि अभक्खेयावि ? सुया । सरिसवया दुविहा पन्नत्ता तंजहा -मित्तसरिसवया य धनसरिसवया य । तत्थ णं जे ते मित्तसरिसवया ते तिविहा पन्नत्ता तंजहा-सहजायया सहवड्डियया सहपंसुकीलि(य)या य, ते णं समणाणं निग्गंथाणं अभक्खेया । तत्थ णं जे ते धन्नसरिसवया ते दुविहा पन्नत्ता तंजहा-सत्थपरिणया य असत्थपरिणया य । तत्थ णं जे ते असत्थपरिणया ते समणांणं निग्गथाणं अभक्खेया। तत्थ ण जे ते सत्थपरिणया ते दुविहा पन्नत्ता तंजहा-फासु(गा)या य अफासुया य । अफासुया णं सुया ! नो भक्खेया। तत्थ ण जे ते फासुया ते दुविहा पन्नत्ता तंजहा-जाइया य अजाइया य । तत्थ णं जे ते अजाइया ते अभक्खेया । तत्थ णं जे ते जाइया ते दुविहा पन्नत्ता तंजहा-एसणिजा य अणेसणिजा य । तत्थ णं जे ते अणेसणिजा ते (णं) अभक्खेया। तत्थ णं जे ते एसणिजा ते दुविहा पन्नत्ता तंजहा-लद्धा य अलद्धा य । तत्य णं जे ते अलद्धा ते अभक्खेया। तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्खेया। एएणं अटेणं सुया ! एवं वुच्चइ सरिसवया भक्खेयावि अभक्खेयावि । एवं कुलत्थावि भाणियव्वा नव(रि)रं इमं नाणत्तं-इत्थिकुलत्या य धन्नकुलत्था य । इत्थिकुलत्था तिविहा पन्नत्ता तंजहा-कुलव(हु)हूया य कुलमाउया इय कुलधूया इ य । धन्नकुलत्था तहेव । एवं मासा वि नवर इमं नाणत्तं-मासा तिविहा पन्नत्ता तंजहा-कालमासा य अत्यमासा य धन्नमासा य । तत्थ णं जे ते कालमासा तेणं दुवालसविहा पन्नत्ता तंजहासावणे जाव आसाढे, ते णं [समणाणं २] अभक्खेया। अस्थमासा दुविहा प० तं०-रुप्प(हिरण्ण)मासा य सुवण्णमासा य, ते ण अभक्खेया। धन्नमासा तहेव । एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावभविएवि भवं ? सुया ! एगेवि अहं दुवेवि अहं जाव अणेगभूयभावभविएवि अहं । से केणटेणं भंते ! एगेवि अहं जाव सुया । दव्वट्ठयाए एगे वि] अहं नाणदसणठ्याए दुवेवि अहं पएसट्टयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवओगठ्याए अणेगभूयभावभविएवि अहं । एत्थ णं से सुए सवुद्धे थावच्चापुत्तं वंदइ नमंसइ वं० २ त्ता एवं वयासी-इच्छामि गं भंते ! तु(ब्भे)ब्भं अंतिए केवलिपन्नत्तं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy