SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ सु० १ ० ५] सुत्तागमे ९९९ सुदंसणस्स दिहिँ वामेत्तए पुणरवि सोयमूलए धम्मे आघवित्तए-त्तिकट्ठ एव संपेहेइ २ त्ता परिव्वायगसहस्सेणं सद्धिं जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ त्ता परिव्वायगावसहंसि भंडनिक्खेवं करेइ २ त्ता धाउरत्तवस्थ[पवर]परिहिए पविरलपरिव्वायगेणं सद्धिं संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमइ २ त्ता सोगंधियाए नयरीए मज्झंमज्झेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छइ । तए णं से सुदंसणे तं सुयं एजमाणं पासइ २ त्ता नो अन्भुढेइ नो पञ्चुग्गच्छइ नो आढाइ नो परियाणाइ नो वदइ तुसिणीए संचिठ्ठइ । तए णं से सुए परिव्वायए सुदंसणं अ(ण)णुभुढ़ियं पासित्ता एवं वयासी-तु(म)व्भे णं सुदंसणा ! अन्नया ममं एजमाणं पासित्ता अव्भुढेसि जाव वंदसि, इयाणि सुदंसणा! नुमं ममं एजमाणं पासित्ता जाव नो वंदसि, तं कस्स णं तुमे सुदंसणा ! इमेयारूवे विणयमू(ल)ले धम्मे पडिवन्ने ? । तए णं से सुदंसणे सुएणं परिव्वाय(ए)गेणं एवं वुत्ते समाणे आसणाओ अव्भुट्टेइ २ त्ता करयल जाव सुयं परिव्वायगं एवं वयासी-एवं खलु देवाणुप्पिया ! अरहओ अरिट्ठनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उजाणे विहरइ, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने । तए णं से सुए (परिव्वायए) सुदंसणं एवं वयासी-तं गच्छामो णं सुदंसणा! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउब्भवामो इमाइं च णं एयारूवाइं अट्ठाई हेऊइं पसिणाई कारणाइं वागरणाइं पुच्छामो। तं जइ(णं) मे से इमाइं अट्ठाइं जाव वागरइ त(ए)ओ णं (अहं) वंदामि नमसामि । अह मे से इमाइं अट्ठाइं जाव नो से वागरेइ तओ णं अहं एएहिं चेव अढेहि हेऊहिं निप्पट्टपसिणवागरणं करिस्सामि । तए णं से सुए परिव्वायगसहस्सेणं मुदसणेण य सेट्ठिणा सद्धि जेणेव नीलासोए उजाणे जेणेव थावचापुत्ते अणगारे तेणेव उवागच्छइ २ त्ता थावच्चापुत्तं एवं वयासी-जत्ता ते । मंते ! जवणिज ते अव्वावाह (पि ते) फासु(यं)यविहारं(ते) । तए णं से थावच्चापुत्ते मुएणं (परिव्वायगेणं) एवं वुत्ते समाणे सुयं परिव्वायगं एव वयासी-सुया । जत्तावि मे 'जवणिज्जपि मे अव्वावाहंपि मे फासु(य)विहारंपि मे। तएणं (से) सुए थावच्चापुत्तं एवं वयासी-कि भंते ! जत्ता ? सुया । जंणं मम नाणदंसणचरित्ततवसंजममाइएहिं जोएहि जो(ज)यणा से तं जत्ता । से कि तं भंते ! जवणिजं ? सुया ! जवणिजे दुविहे पन्नत्ते तंजहा-इंदियजवणिज्जे य नोइंदियजवणिजे य । से कि तं इंदियजवणिज ? सुया ! जंणं म(म)मं सोइंदियचक्खिदियघाणिदियजिभिदियफासिंदियाई निरुवहयाई वसे वटंति से तं इंदियजवणि(ज)ज्जे । से किं तं नोइंदियजवणिजे ? मुया ! ज णं कोहमाणमायालोभा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्ने । से कि तं भंते !
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy