SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ ९९८ सुत्तागमे [णायाधम्मकहाओ गामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव सोगंधिया णयरी जेणेव णीलासोए उजाणे तेणेव समोसढे) थावच्चापुत्तस्स समोसरणं । परिसा निग्गया। सुदंसणो वि निग्ग(ए)ओ थावच्चापुत्तं (नाम अणगारं आ०) वंदइ नमसइ वं० २ त्ता एवं वयासी-तुम्हाणं किमूलए धम्मे पन्नत्ते ? । तए णं [से] थावचापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वयासी-सुदंसणा! विणयमूले धम्मे पन्चत्ते । से विय विणए दुविहे पन्नत्ते तंजहाअगारविणए(य) अणगारविणए य । तत्थ णं जे से अगारविणए से णं पंच अणुव्वयाई सत्त सिक्खावयाई एक्कारस उवासगपंडिमाओ। तत्थ णं जे से अणगारविणए से णं पंच महव्वयाइं तंजहा-सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं सव्वाओ राइभोयणाओ वेरमणं जाव मिच्छादसणसल्लाओ वेरमणं दसविहे पचक्खाणे बारस भिक्खुपडिमाओ इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं आणुपुव्वेणं अट्ठकम्मपगडीओ खवेत्ता लोयग्गपइट्ठा(णे)णा भवंति । तए णं थावच्चापुत्ते सुदंसणं एवं वयासी-तु(ब्भे)भं णं सुदंसणा! किमूलए धम्मे पन्नत्ते? अम्हाणं देवाणुप्पिया! सोयमू(ले)लए धम्मे पन्नत्ते जाव सरगं गच्छंति । तए णं थावच्चापुत्ते सुदंसणं एवं वयासी-सुदसणा! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेजा तए णं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेण (चेव) पक्खालिज्जमाणस्स अत्थि काइ सोही ? नो इणढे समढे । एवामेव सुदंसणा! तुम्भंपि पाणाइवाएणं जाव मिच्छादसणसल्लेणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिजमाणस्स नत्थि सोही । सुदंसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सजियाखारेणं अणुलिपइ २ त्ता पयणं आ(रु)रोहेइ २ त्ता उण्हं गाहेइ २ त्ता तओ पच्छा सुद्धेण वारिणा धोवेजा से नूणं सुदंसणा! तस्स रहिरकयस्स वत्थस्स सजियाखारेण अणुलित्तस्स पयणं आरोहियस्स उण्हं गाहियस्स सुद्धणं वारिणा पक्खालिज्जमाणस्स सोही भवइ ? हंता भवइ । एवामेव सुदंसणा! अम्हंपि पाणाइवायवेरमणेण जाव मिच्छादसणसल्लवेरमणेणं अत्थि सोही जहा(वि) वा तस्स रुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिज्जमाणस्स अत्यि सोही । तत्थ णं (से) सुदंसणे संबुद्धे थावच्चापुत्तं वंदइ नमसइ वं० २ त्ता एवं वयासी-इच्छामि णं भंते ! धम्मं सोचा जाणित्तए जाव समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए ण तस्स सुयस्स परिव्वायगस्स इमीसे कहाए लट्ठस्स समागस्स अयमेयारूवे जाव समुप्पजित्था-एवं खलु नुदंसणेणं सोयधम्मं विप्पजहाय विणयमूले धम्मे पडिवन्ने । तं सेयं खलु मम
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy