SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ सु० भ० ५]. सुत्तागमे होत्या उत्पत्तियाए ४ (चउन्विहाए बुद्धीए) उवया (रजधुरचिंतयावि होत्था) रजधुरं चिंतयंति । (तए णं) थावच्चापुत्ते (णाम अणगारे सहस्सेणं अणगारेणं सद्धि जेणेव) सेलगपुरे (जेणेव सुभूमिभागे नाम उजाणे तेणेव) समोसढे । राया निग्गए (धम्मो कहिओ) धम्मकहा। धम्मं सोचा जहा णं देवाणुप्पियाणं अंतिए वहवे उग्गा भोगा जाव चइत्ता हिरण्णं जाव पव्वइया तहा णं अहं नो सचाएमि पव्वइत्तए । अहं णं देवाणुप्पियागं अंतिए पंचाणुव्वइयं जाव समणोवाम ए जा(व)ए अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरइ । पंथगपामोक्खा पंच मंतिसया य ममगोवासया जाया । थावचापुत्ते वहिया जणव विहारं विहरइ । तेणं कालेणं तणं समएणं सोगंधिया नाम नयरी होत्या वग्णओ । नीलासोए उज्जाणे वण्णओ। तत्य णं सोगंधियाए नयरीए सुदंसणे नामं नयरसेट्ठी परिवसइ अड्ढे जाव अपरिभूए। तेणं कालेणं तेणं समएणं सुए नाम परिव्वायए होत्या रिउव्वेयज(उ)जुम्वेयसामवे. यअथव्वणवेयसद्वितंतकुसले संखसमए लढे पंच(जा)जमपंचनियमजुत्तं सोयमू. (लयं)लं दसप्पयार परिव्वायगधम्मं दाणधम्मं च सोयधम्मं च तित्थाभिसेय च आघवेमाणे पन्नवेमाणे (परूवेमाणे) धाउरत्तवत्थपवरपरिहिए तिदंडकुंडियछत्तछन्ना(लि)लयअंकुमपवित्तयके सरिहत्यगए परिव्वायगसहस्सेणं सद्धिं सपरिचुडे जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ त्ता परिव्वायगावसहंसि भंडगनिक्खेवं करेइ २ त्ता संखसमएणं अप्पाणं भावेमाणे विहरइ । तए णं सोगंधियाए नगरीए सिंघाडग जाव बहुजगो अन्नमन्नस्स एवमाइक्खइ-एवं खलु मुए परिव्वायए इह(हव्व)मागए जाव विहरइ । परिसा निग्गया। सुदंसणो वि निग्गए। तए णं से सुए परिव्वायए तीसे परिसाए सुदंसणस्स (य) अन्नसिं च वहणं संखाणं (धम्म) परिकहेइ-एवं खलु सुदंसणा | अम्हं सोयमूलए धम्मे पन्नत्ते । से वि य सोए (धम्मे) दुविहे पन्नत्ते तंजहा-दव्वसोए य भावसोए य । दव्वसोए य उदएणं मट्टियाए य । भावसोए दन्भेहि य मंतेहि य । ज णं अम्हं देवाणुप्पिया ! किंचि असुई भवइ तं सव्वं स(जोजपुढवीए आलि(प्पइ)म्पइ तओ पच्छा सुद्धण वारिणा पक्खालिज्जइ तओ तं असुई सुई भवइ । एवं खलु जीवा जलाभिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छंति । तए णं से सुदंसणे सुयस्स अंतिए धम्मं सोचा हट्ठे सुयस्म अंतियं सोयमूलयं धम्मं गेण्हइ २ त्ता परिव्वायए विउलेणं असणेणं ४ वत्थ० पडिलाभेमाणे जाव विहरइ । तए णं से सुए परिव्वाय(गवसहाओ)गे सोगंधियाओ नयरीओ निग्गच्छइ २ त्ता वहिया जणवयविहारं विहरइ । तेणं कालेणं तेगं समएणं (यावच्चापुत्ते णाम अणगारे सहस्सेणं अणगारेणं सद्धिं पुव्वाणुपुट्विं चरमाणे गामाणु
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy