SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ सु. १ अ०५] सुत्तागमे ९९५ आघवित्तए वा ४ ताहे अकामिया चेव थावच्चापुत्त(दारग)स्स निक्खमणमणुमन्नित्था (णवरं निक्खमणाभिसेयं पासामो, तए णं से थावच्चापुत्ते तुसिणीए सचिठ्ठड) । तए णं सा थावच्चा आसणाओ अब्भुटेइ २ त्ता महत्थं महग्धं महरिहं रा(य)यारिहं पाहुडं गेण्हइ २ त्ता मित्त जाव संपरिघुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छइ २त्ता पडिहारदेसिएणं मग्गेणं जेणेव कण्हे बामुढेवे तेणेव उवागच्छइ २ ता करयल जाव वद्धावेइ २ ता तं महत्थं ४ पाहुडं उवणे. २ ता एवं वयासी-एवं खलु देवाणुप्पिया ! मम एगे पुत्ते थावचापुत्ते नाम दारए इढे जाव (मेणं)संसारभउबिग्गे (भीए) इच्छइ अरहओ अरिहनेमिस्स जाव पव्वइत्तए । अहं णं निक्खमणसकारं करेमि । इच्छामि णं देवाणुप्पिया ! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिनाओ। तए णं कण्हे वासुदेवे थावचागाहावइणिं एवं वयासी-अच्छाहि णं तुमं देवाणुप्पिए । सुनिव्वु(या)यवीसत्था । अहं णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसकारं करिस्सामि । तए गं से कण्हे वासुदेवे चाउरगिणीए सेगाए विजयं हत्थिरयणं दुरुढे समाणे जेणेव थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छइ २ त्ता थावच्चापुत्तं एवं वयासी-मा णं तु(मे)मं देवाणुप्पिया ! मुडे भवित्ता पव्वयाहि, भुंजाहि णं देवाणुप्पिया ! विउले माणुस्सए कामभो (ए)गे मम वाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स (अहं) नो संचाएमि वाउकायं उपरिमेणं गच्छमागं निवारित्तए, अन्ने ण देवाणुप्पियस्स जं किचि(वि) आवाह वा वि(वा)वाहं वा उप्पाएइ त सव्वं निवारेमि। तए णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जड णं (तुम)देवाणुपिया ! मम जीवियंतकरणं मधु एजमाणं निवारेसि जरं वा सरीररूवाविणा (सि)सणि सरीरं अइवयमागि निवारेसि तएणं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए । कामभोगे भुंजमाणे विहरामि । तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वयासी-एए णं देवाणुप्पिया । दुरइक्कमणिज्जा, नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए नन्नत्थ अप्पणो कम्मक्खएणं । तए णं से थावच्चापुत्ते कण्हं वासुदेवं एवं क्यासी-जइ णं एए दुरइकमणिज्जा नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए नन्नत्थ अप्पणो कम्मक्खएणं तं इच्छामि णं देवाणुप्पिया! अन्नाणमिच्छत्तअविरइकसायसचियस्स अत्तणो कम्मक्खयं करित्तए। तएणं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडंवियपुरिसे सहावेइ २ त्ता एवं वयासी-गच्छह णं देवाणुप्पिया ! बारवईए नयरीए सिंघाडगति(य)ग जाव पहेसु (य) हत्थिखंधवरगया महया २ सदेणं उग्घोसेमाणा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy