SearchBrowseAboutContactDonate
Page Preview
Page 1039
Loading...
Download File
Download File
Page Text
________________ सु. १ अ०३] सुत्तागमे अयमढे पन्नत्ते तइअस्स अज्झयणस्स के अढे पन्नत्ते ? एवं खलु जंवू । तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था वण्णओ। तीसे ण चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिमाए नामं उजाणे होत्था स(वो)व्वउयपुप्फफलसमिद्धे सुरम्मे नंदणवणे इव सुहसुरभिसीयलच्छायाए समणुवः । तस्स णं सुभूमिभागस्स उन्नाणस्स उत्तर(ओ)पुरस्थिमे एगदेसंमि मालुयाकच्छए होत्था वण्णओ । तत्थ णं एगाव(र)णम(यू)ऊरी दो पुढे परियागए पिटुंडीपंडुरे निव्वणे निरुवहए भिन्नमुट्ठिप्प. माणे मऊरी-अंडए पसवइ २ त्ता सएणं पक्खवाएणं सारक्खमाणी संगोवेमाणी सं(वि)चिट्ठमाणी विहरइ । तत्थ णं चंपाए नयरीए दुवे सत्यवाहदारगा परिवसंति तंजहा-जिणदत्तपुत्ते य सागरदत्तपुत्ते य सहजायया सहवड्डियया सहपंसुकीलियया सहदारदरिसी अन्नमन्नमणुर(त्तया)त्ता अन्नमन्नमणुव्व(य)या अन्नमन्नच्छंदाणुवत्तया अन्नमन्नाहियइच्छियकारया अन्नमन्नेसु गिहेसु(किच्चाई) कम्माइं करणिजाई पचणुब्भवमाणा विहरंति ॥ ५१ ॥ तए णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगयओ सहियाणं समुवागयाण सन्निसण्णाणं सन्निविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्था-जन्नं देवाणुप्पिया ! अम्हं सुहं वा दु(क्खं)हं वा पव्वजा वा विदेसगमणं वा समुप्पज्जइ तं णं अम्हेहिं एगयओ समेचा नित्थरियव्वं-तिकटु अन्नमन्नमेयारूवं संगारं पडिसुणेति २ त्ता सकम्मसंपउत्ता जाया यावि होत्था ॥५२॥ तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्डा जाव भत्तपाणा चउसट्ठिकलापंडिया चउसहिगणियागुणोववेया अउणत्ती(सं)सविसेसे रममाणी एकवीसरइगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवंगसुत्तपडिवोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा संगयगयहसिय जाव ऊसिय(झ)ज्झया सहस्सलंभा विदिन्नछत्तचामर• बाल(वि)वीयणिया कण्णीरहप्पयाया(या) वि होत्था बहूणं गणियासहस्साणं आहेवचं जाव विहरइ। तए णं तेसिं सत्थवाहदारगाणं अन्नया कयाई पु(व्वरत्तावरत्त)व्वावरण्हकालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुइभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्या-(त) सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धूवपुप्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स (उजाणस्स) उज्जाणसिरिं पचणुब्भवमाणाणं विहरित्तए-त्तिकट्ठ अन्नमन्नस्स एयमद्वं पडिसुणेति २ त्ता कलं पाउ(भूए)प्पभायाए कोडंबियपुरिसे सदाति २ त्ता एवं वयासी-गच्छहणे देवाणुप्पिया ! विपुलं असणं ४ उवक्ख(डे)डावेह र त्तातं विपुलं असणं ४ धूवपुप्फंगहाय जेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणामेव उवागच्छह २ त्ता नंदाए
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy