SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ ९७४ सुत्तागमे [णायाधम्मकहाभा आयावणभूमीए आयावेमाणे रत्ति वीरासणेणं अवाउडेणं । दो माम छोडेगं० । तचं मासं अट्ठमंअट्टमेणं० १ च उत्यं मासं दनमंदसमग अणिक्वितणं तबोकम्मेणं दिया ठाणुबडुए सराभिमुहे आयावगभूनीए आयावेमाणे रनि वीरानणणं अचानडेणं । पंचमं मासं दुवालसमंदुवालममेणं अणिक्वित्तेणं तवोकम्मेणं दिया ठाणुवा सूराभिमुहे आयावणभृमीए आयावेमाणे रत्तिं वीरासणेगं अवाउणं । एनंगाल एएणं अभिलावेणं छट्टे चोद्दगमं २ सत्तमे सोलसमं २ अट्टमे अट्ठारसमं २ नवमे वीसइमं २ दसमे वावीसइमं २ एकारसमे च उव्वीयइमं २ वारसमे छन्वीसटमं २ तेरसमें अट्ठावीसइमं २ चोद्दसमे तीमइमं २ पन्नर(पंचद)गमे वत्तीयइमं २ सोलसमे(मासे), चउत्तीसइमं २ अणिक्खितगं तवो कम्मेणं दिया ठाणुकाए (ण) सराभिमुहे आयांवणभूमीए आयावेमाणे रत्तिं चीरासणेग य अबाउदएण य । ताणं से मेहे अणगारे गुणरयणसंवच्छरं तवोकममं अहानुत्तं जाव सम्मं कापणं फासेड पालेइ सोभेइ तीरेइ किट्टेड अहात्त अहाकप्पं जाव किट्टेना समणं भगवं महावीरं वंदइ नमसइ वं० २ ता वहहिं छहमदसमदुवालसेहिं मामद्धमासखमणहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरड ॥ ३५ ॥ तए णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तणं परगाहएणं ऋल्लाणेणं सिवेणं धन्नगं मगढ़ेग उदग्गेणं उदारएणं उत्तमेणं महाणुभावणं तबो कम्मेणं सुके भुक्खे लुऋग्वे निम्मंसे निरसोणिए किडि किड़ियाभृए अहिचम्मावणद्धे क्रिसे धमणिसंतए जाए यावि होत्या, जीवंजीवेणं गच्छइ जीवंजीवेणं चिट्ठइ भासं भासित्ता गिला(य)इ भासं भासमाणे गिलायइ भासं भासिस्सामित्ति गिलायइ । से जहानामए इंगालमगडियाइ वा कट्टसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंड कहनगडियाइ वा उण्हे दिन्ना, सुका समाणी ससई गच्छड ससई चिट्ठ एवामेव मेहे अणगारे ससद्द गच्छइ ससई चिइ उवचिए तवेणं अवचिए मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेण तेएणं तवतेयसिरीए अईव २ उपसोभेमाणे २ चिट्ठइ । तेणं कालेणं तेणं समएणं समणे भगव महावीरे आइगरे तित्यगरे जाव पुव्वाणुपुट्विं चरमाणे गामाणुगामं दृइजमाणे मुहमुहेण विहरमाणे जेणामेव रायगिहे नगरे जेणामेव गुणसिलए उजाणे तेणामेव उवागच्छइ २ त्ता अहापडिसवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं तस्स मेहस्स अणगारस्स राओ पुव्वरत्तावरत्त. कालसमयं सि धम्मजागरियं जागरमाणस्स अयमेयासवे अज्झथिए जाव समुप्पजित्था-एव खलु अह इमेणं उरालेगं तहेव जाव भास भासिस्सामित्ति गिलामि, तं अत्थि ता मे उहाणे कम्मे वले वीरिए पुरिसकारपरक्कमेसद्धा घिई संवेगे तं जाव
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy