SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता अभ्रंलिहभवन सहस्रो परुद्ध गतिरमर्षज्वलित [सर्पदरुणमणिप्रभाप्रवाहोपरक्तवपुर ]म्बरमध्यस्थितोऽप्यमुक्तशैशवच्छाय इव यत्र लक्ष्यते भगवान् भानुमाली | यस्य च सारगौरवादिव सप्तसागरतरङ्गसङ्घातघोरा मिघातायासिता [पि न कदाचन चलति भूतधात्री । (यं च यश्च )] निवसता धनपतिसहस्रेणाराधयत्यलकापुरम्, उपहसत्यनष्टात्मभिश्च वसुभिरमरभवनम् अनन्तैश्व भोगिभिभगवतीम् । मध्य पौरा न मधुपायिनो दानरुचयश्च, न कृशानुगामिनः प्रकटितभूतयश्च न भङ्गुर मोगवृत्तयो भोगिनश्व, न बहुभाषिणो बृहत्कथाव्यसनिनश्च, 1 न जलाशयाः सेतुबन्धलमाश्च न प्रमदस्पृशः कादम्बरीर सावितृष्णाश्च, " 3 A सुरद्विषः काव्यदर्शनाभिरक्ताश्च न मन्दृष्टयः समन्दाक्षाश्च विश्रुतबहुश्रुताश्च रामायणविदो रामाशुभापातानभिज्ञाश्व, दृष्टमहाभारता भीमगदामि घातवार्त्तामुग्धाश्च, प्रमाणविदश्कलव्यवहार?) पण्डिताश्च सर्वविरोधैकायतनमधिवसन्तो निर्विशेषरमणीयमभ्यस्यमानपुण्यकर्माणः प्रतिवसन्ति । यत्र च सरसि चित्रः यण्यां कात्यायनस्य भगवतो हुताशनस्यात्मजस्या. भिषेकडे तोर मर लोका दंशेनावततार मन्दाकिनी । 1. 2. यस्मिंश्च बह्वाश्वर्ये सप्तच्छदपादपः कामयमान का मिनीकपोलपाण्डुवति मधूकपुष्पम् (?)। पुष्पपुरं च तत् पुष्कर इवानन्तभोगमुत्कृष्टसैन्य वाहनो हरिवाहन इव सुकृतिनां पदं कृतागस्थिरपक्षच्छेदना, नरवाहन इव पुण्यजनाश्रयं निधीश्वरः, हरिदश्व इव उदयस्था (न) मर्च्य महाप्रभावर्षिपादः, गन्ववद इव घनशयमशेषक्षि(त ? ति) पर।गविकारविध्वं (सि ? स ) न:, हैमवत इव रत्नाकरमखण्डपक्षः, शेष 3. 2 A reads बहुल. page 11. रसा न दृष्टयः. page 11. This may be amended as न मन्ददृष्टयः. " 3 4. Our Ms. reads समदाक्षाव. 5. A reads पीत. page 11.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy