SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ટ आचार्यदण्डिविरचिता 2 3 तायक्रतुङ्गागारशी फराः सरलकाकुसैरिकजनाः सर्वजनीन सर्वजनास्वार्य.... वग्रहं निर्मयाः निराधिव्याधिसम्भवाः स्तम्बकरिहरित सरिभतः (१) तामरसविसरसुरभयो नाव्यनदीप्रवाहा यव्ययवक्यषष्टिक्योद्देशपेशलाः शा.... केदारभागा गोधूमीनक्षेत्रकाण्डाः पृथुलतिस्यस्पल्याभोगाः प्रशस्त कौलस्थ ( ली ? की )नस्थला महितमाध्यभक्तय उद्धमौ(गी ? द्गी)नोवेरा मासुरीण [ वरभुवः प्रचुरमञ्जीरकपरिय ? ]... तराजमाषाः निष्पावनिकरकर्बुरा गौरसर्षपतीपरिकरा ( ! ) जरठ कुसुम्भकु डुलविज़म्भणारुणप्रदेशाः प्रसुपानप्रसुरकरप्रेटक (१) प्रकटयो [निपोषा गो] जाविमहिषपोषिणो बाप्पच्छेद्यशष्पकवचितविविधवीथयः प्रासादादीयदाकु (?) वर्धनद्रव्य वनराजयो बहुफलेग्रहिदुमसमप्रोदग्रग्रामसीमानः सारसकलहंसावतंस सरसविकटतटाक मण्डलाः प्रच्छाय सुखप्रपापङ्कयः प्रखिग्घतलसुभगसद्भावकाः प्रत्युदपानप्रक्लृप्ताहारिणः (?) 5 6 पुण्याराममालिनो मगधा नाम जनपदाः । 7 तस्मिन्नामापि नागृचत राजद्रोहस्य । वार्त्तापि नावर्त्ततोपद्रवाणाम् । कथापि नाकियत कलेः । स्मृतिरपि नाजायत जन्यस्य । चिन्तापि नासीत् वास्कर्यस्य । प्रसङ्गोऽपि नाभवदभिषङ्गाणाम् । तस्मिंश्च पङ्कः पङ्कस्योपकारमात्रको, न हि न झधिकोऽप्यस्ति वधूनां कुचतटेषु कुङ्कुमपङ्कः । केवलमाक्रीडाचलतलेषूपलाः । कण्टकः कमलनालेष्वेव दृष्टः, आतिष्ठतुपुनरपि दृष्टः प्रियतमानामालिङ्गनेषु । श्रेणिः प्रासादशिखरारोहणेष्वेवासीत् । दुरबधृतमिदमासन्नं च विहरत्सु जलविहङ्गमेषु तेन (?) चान्योन्यसन्निकृष्टधनधान्यशैलकूट सहस्रकङ्घनायास मयादिवाप्रवेशक्षमो दुर्भिक्षकालक लिकश्च कल्याणोद्यतदुन्दुभि 8 1. L. about 16 letters. 16 letters. 6 letters. 2. 3. 18 4. A reads खेटक. 1) page 1 10. 5. A reads प्रक्लृप्ताभवहारिण. 6. 7. 8. page 10. 22 पुष्पा. " Shall we read पङ्कजस्य ? Here the text is mutilated.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy