SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आचार्यदण्डिविरचिता • तानि .... प्रकाशनकेशवालनीलिमोपपन्नानालक्षयानुकृतघनमघितम. हिमाचलशिलापुञ्जानञ्जमूर्धनान् (१)। त इमे भवत्प्रभाव ... शोचिषो विकचमोचपुष्परोचिषः पाकरक्तकर्कन्धूफलरुचः प्रवालाताम्रवाला बलारिंगोपलोहिताश्वणो(!) वर्णानुवर्णिनः कालव .... कारा कल्पान्तानलशिखाकलापकल्पाः कालवालाः । तेऽमी त्वद्यौधवीरविततायोधनावधूतयौधेयाधिपोझिताः मृष्टभालकशालिशूकचक्रवाकपद्मकेसरकुण्डनच्छवयो हरिवर्णानुवर्णाः(१) संवर्तपवनभमकनकशैलशिखरविभ्रमा बभ्रवः । त इमे त्वदश्वबलरजोवश्यायरुद्धाकाशजनितयुद्धनैराश्ययवनेश्वरमाभृतीकृता महेन्द्रचापचारवः शिरीषकुसुमदामश्यामळा हरिताळरजोराजिरोचिष्णवः सुवर्णयूथिकासवर्णाः कृफलाकान्तयो हारितवनहारिणश्च बालनळिनवर्णनिर्मितवेदिवसमापादयन्तः(?) पीतव(र्गाः ! र्णाः) । त इमे तुमुलसम्प्रहारकातरतरळहारहरितानिलरोमनिहित(?)लोहितत्वचो मयूरगळवर्णाः । तेऽमी त्वत्प्रता(प )विषाविषयवेगमेषजभावभीताभिषहविषश्व( ? )नाथप्रेषिताः स्फुटितपाटलिकुसुमगर्मशुभ्रशोणरोमाणः पाटलाः । तानिमान मलखड्दारितामन्दरोषोदामकन्दरेशरुदत्परिग्रहानुगृहीता(इ ! न)वधारय पुण्याभिषेकलमप्रयागवारिकणकरालितानिव कृष्णश्वेततनुतनूरुहं रश्यमा(ना)न् । 1. L. about 26 letters, 3. L about 14 letters. 2. " "
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy