SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। एते हि भवद्भुजशिखरसमग्रमत्रस्तसिन्धुवोगदू(!)....मिमानेन त्वचरणाम्बुजरेणुचुम्बिचूडेन काम्बोजेश्वरेण विश्राणिता विदुमदुमोत्कीर्णा इस साम्रकेसरलोमवालधित्वचः शोणाः । त इमे बाणा(व ? सोनसमानकालनामितेन वायुनाथेन(!) भयोपनीताः काळाचनधातुगुहानिष्कृषिता इब कृष्णवालधित्वचः सर्व रामां कालाः(१) । तानिमानलीकाहकारगर्वदुर्विदग्धान् गान्धारपतेः प्राणतुल्यमाकृष्टा(न्) निष्टप्तसुवर्णनिर्मितानिवावगच्छ पीतकौशेयसन्निमवलामेरामत्वचो हरितेत्वै. द्दण्ड(?)द्विरदवृन्दद(स !न्त)कुलिशोद्धायमाननगरगोपुरार्गकप्रघटघटितोत्सेकेनाध्वराजेनोपायनीकृता हरिमणिशिलाप्रसूता इव शुकपत्रहरितरोमकेशबालत्वचः पीताः। त एते त्वद्भुजदण्डमन्दरमथनसं(मूत)ज्वरेष्टसर्वस्वदानसन्धिना सिन्धुराजनोपहनाः क्रोडाङ्गारराशय हवाच्छाच्छहसितच्छन्ना धौततामतमत्वयः श्वेताः श्वेतरोमवालके(व ? स)राः कर्काः । तमिताः तादृशा एव दर्पदळितोहामतैलोर:कवाटा विघटनाप्रावृतेन विक्रमद्वारेण निष्कृष्टाः कृष्णबिन्दुजालकनसम्बाधजठरसक्थिवक्रासक्तभृङ्गकललितोकुलशेफालिबनमहोराः कुकुंटाः(!) । त एते त्वद्दण्डाभिपातचकितमेचकोपमेचकप्रतिप्रेषिताः तुषारवारिगर्भोषितगगनाभोगमासो भास्वन्मुक्ताफलधवलवालकेशरोमाणो बलमिन्नीलत्वचः । कौश्चत्रम्तानेतान् भवद्गज कुलाकुलितकूलोपकूलकालितानाकलितानेकवर्णकेशकेसरवालधीनालोहितासंबाधत्वचो विक्रमाकारानुरक्तसिंहवर्णान् । एते त्वत्प्रतापततात्तमुन्मुक्ता दन्तशरकंसकुमुदवर्णा श्रीनवीपुलिनहारा गौराः(!)। 1. L. about 4 letters. 2. We may read वायरोमरवचो.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy