SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ उरि च पास मूयं च, सूणियं च गिलासिणि । वेवई पीढसप्पि च, सिलिवयं महुमेहणि ॥ सोलस एए रोगा, अक्खाया अणुपुत्वसो । अह णं फुसंति प्रायंका, फासा य असमंजसा. ॥ मरणं तेसि संपेहाए, उववायं चयणं च गच्चा । परिपागं च संपेहाए, तं सुणेह जहा-तहा ॥ ११. संति पाणा अंधा तमंसि वियाहिया। १२. तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ । १३. बुद्ध हि एवं पवेइयं । १४. संति पाणा वासगा, रसगा, उदए उदयचरा, आगासगामिणो । १५. पाणा पाणे किलेसंति । १६. पास लोए महन्भयं । १७. बहुदुक्खा हु जंतवो। १८. सत्ता कामेसु माणवा। १६. अवलेण वहं गच्छंति, सरीरेण पमंगुरेण । २०. अट्ट से बहुदुक्खे, इइ बाले कुम्वइ । २१. एए रोगे बहू णच्चा, पाउरा परियावए, णालं पास, अले तवेएहि । २२. एवं पास मुणी ! महन्भय । १५६ मायार-सुत्त
SR No.010580
Book TitleAgam 01 Ang 01 Acharang Sutra
Original Sutra AuthorN/A
AuthorChandraprabhsagar
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages238
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy