SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ viii विषयः 12 ब्रह्मणो मुख्यशब्दवृत्तिविषयत्वाभावसाधनस्य निर- पुटसंख्या 29-30 सनम् . 13 ब्रह्मणः काल्पनिकमुख्यवृत्तिविषयतावादस्य निरासः 31-32 14 सामान्यप्रवृत्तसदादिशब्दानां समानप्रकरणश्रुत- 33-35 नारायणशब्दादिभिर्विशेषपरत्वसमर्थनम् 15 समाख्याबाधकश्रुत्यादिना शंभ्वादिपदानामपि नारायण- 36-38 परत्वसाधनम् . 16 शंभ्वादिपदानां रुद्रादौ गौणत्वस्य विष्णावेव प्रवृत्ति- 39---40 निमित्तपौष्कल्यान्मुख्यत्वस्य च कथनम् 'शिव एव केवल ' इत्यादिगतशिवादिपदानां सौबा- 41 लैकवाक्यतया विष्णुपरत्वसमर्थनम् . 18 तमोधिष्ठातृनारायणस्य कारणत्वानभ्युपगमे बहुश्रुति- 12-13 ब्याकोपप्रदर्शनम् 19 ततो 'यदुत्तरतरं' इति श्रुतेरुत्कृष्टान्तरनिषेधकयस्मादिति- 14-46 श्रुत्यन्तरानुवादकतासाधनम् . 20 कारणपुरुषस्य परिच्छेदोक्तेरुपासनार्थत्वस्य, सेतुत्वश्रुते 47-48 प्राप्यान्तराभावपरत्वस्य च साधनम् . 21 सर्ववेदश्रुतपुंसूक्तस्य प्राकरणिकानन्यथासिद्धलिङ्गा- 19-50 नारायणपरत्वसमर्थनम् . इन्द्रादिविषयकमोक्षार्थविद्याश्रुतेस्तहारकविष्णूपासना- 51 परत्वामिधानम् 23 देवतान्तरविषयनमस्कृतिबाहुल्यश्रवणस्य परत्वव्य तिरिक्ताभिप्रायाविष्करणम् . 24 विष्णोः स्वशासनानुसूतिफलभोगोत्पत्त्यादिश्रवण-- 53-55 स्यामिप्रायकथनपूर्व तस्याकर्मवश्यत्वादिसाधनम् . 25 विष्णोरेव परतत्त्वतास्थापकानन्यथासिद्धप्रमाण-- 56-58 भूयस्त्वप्रपञ्चनम् . 26 मध्यस्थोक्तिषु तथा ब्रह्मायेकैकमहिमपरेषु पुराणादि- 59-60 ष्वपि विष्णोरेव तत्रतत्र पारम्यकथनदर्शनात्तस्यैव परत्वसाधनम् . नारायणपर
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy