________________
एतत्संपुटस्थनायकसरस्थप्रतिपाद्यविषय सूचनी
1 कारणवाक्यश्रूयमाणसदादिपदानां जगच्छरीरकब्रह्म
परत्वसाधनम् .
2 चेतनसामान्य - प्रकृति - मुक्तात्मान्यतमस्य जगत्कर्तृता स्यादित्याशङ्काया निरासः.
3 सर्वसमस्येश्वरस्य स्वान्योभयार्थतया यथाजीवकर्म
7
जगत्त्रष्टृत्वकथनम्
4 यथाजीवकर्म निग्रहीतुर्भगवतः क्रोधस्यापि तत्प्रीत्याधायकतासमर्थनम् .
5 ब्रह्मणोऽवाप्तकामत्वोक्तेः काम्याभावपरत्वतात्पर्यकतानिरास:.
6 सहकारापेक्षत्वेऽपि भगवतस्स्वातन्त्र्यनिर्वाहः, तस्योपादानत्वकर्तृत्वादिसमर्थनं च.
विषयः
11
अप्रत्यक्ष ईश्वरः कथमङ्गीकार्य इति चार्वाकशङ्काया निराकरणम्.
8 अनुमानविशेषैः कापिलागमेन च निरस्ताया ब्रह्मजगत्कारणतायाः श्रौतत्वेन समर्थनम् .
9 स्वयंप्रकाशतया सिद्धस्यापि भगवतो वाच्यत्ववेद्य
त्वयोस्समर्थनम
10 ब्रह्मणो वाङ्मनसगोचरत्वेऽपि तद्गोचरताप्रत्यायक
श्रुतेस्तात्पर्यकथनम् . ब्रह्मणोऽवाच्यत्वावेद्यत्वसाधकानुमानस्य
णम्.
vii
पुटसंख्या
1-3
4- 7
8-9
10---12
13-14
15-17
18-19
20-22
23-24
25-26
निराकर- 27-28