SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ एतत्संपुटस्थनायकसरस्थप्रतिपाद्यविषय सूचनी 1 कारणवाक्यश्रूयमाणसदादिपदानां जगच्छरीरकब्रह्म परत्वसाधनम् . 2 चेतनसामान्य - प्रकृति - मुक्तात्मान्यतमस्य जगत्कर्तृता स्यादित्याशङ्काया निरासः. 3 सर्वसमस्येश्वरस्य स्वान्योभयार्थतया यथाजीवकर्म 7 जगत्त्रष्टृत्वकथनम् 4 यथाजीवकर्म निग्रहीतुर्भगवतः क्रोधस्यापि तत्प्रीत्याधायकतासमर्थनम् . 5 ब्रह्मणोऽवाप्तकामत्वोक्तेः काम्याभावपरत्वतात्पर्यकतानिरास:. 6 सहकारापेक्षत्वेऽपि भगवतस्स्वातन्त्र्यनिर्वाहः, तस्योपादानत्वकर्तृत्वादिसमर्थनं च. विषयः 11 अप्रत्यक्ष ईश्वरः कथमङ्गीकार्य इति चार्वाकशङ्काया निराकरणम्. 8 अनुमानविशेषैः कापिलागमेन च निरस्ताया ब्रह्मजगत्कारणतायाः श्रौतत्वेन समर्थनम् . 9 स्वयंप्रकाशतया सिद्धस्यापि भगवतो वाच्यत्ववेद्य त्वयोस्समर्थनम 10 ब्रह्मणो वाङ्मनसगोचरत्वेऽपि तद्गोचरताप्रत्यायक श्रुतेस्तात्पर्यकथनम् . ब्रह्मणोऽवाच्यत्वावेद्यत्वसाधकानुमानस्य णम्. vii पुटसंख्या 1-3 4- 7 8-9 10---12 13-14 15-17 18-19 20-22 23-24 25-26 निराकर- 27-28
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy