SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ विषयः पुटसख्या 27 शिल्पज्योतिश्शास्त्रादिषु तथा बोधायनटङ्कद्रविडादि- 61-62 महावैदिकप्रणीतेषु निबन्धेष्वपि विष्णोरेव उत्कर्षकथनादपि तत्परत्वसाधनम् . 28 महेश्वरादिसमाख्यायाश्श्रुतिबाधितत्वात्तया विष्ण्वन्यस्य 63-64 परत्वसाधनासंभवाभिधानम् . 23 अभिन्नत्रिमूर्ति-त्रिमूर्युत्तीर्ण-भिन्नत्रिमूर्ति-विष्णुव्यनि- 65-66 रिक्त-कल्पभेदभिन्नानामीश्वरत्वमितिवादिनां निर सनम् . 30 प्रवाहेश्वरत्व-प्रतिफलनकल्पेश्वरत्वादिकल्पकपक्षाणां 67 निराकरणम् . 31 सर्गाद्यसिद्धथापादनेनेश्वरस्योपदेशानुमानसिद्धतानिर- 68-73 सनम् . 32 नैयायिकोदितेश्वरसाधककार्यत्वादिहेतूनां निरसनारम्भः 73-7-1 33 ईश्वरस्यानुमानिकतावादिपक्षे ईश्वरस्य तद्वाद्यनिष्ट- 75-79 कायकरणानित्यज्ञानाद्यापादनम् . 34 यत्नमात्रसत्त्वेऽप्यात्मलक्षणोपपत्त्या नैयायिकमते ईश्वर- 80-84 स्य निरपेक्षयत्नवत्त्वसिद्धयापादनम् . 35 नैयायिकमते अदृष्टविशेषजनितयत्नवज्जीवानामेव 85 क्षित्यादिकर्तृत्वापादनम् . 36 ईश्वरस्य मनःकरणकागन्तुकज्ञानवादनिरसनपूर्वकं जीवा- 86-89 दृष्टैरेव सर्वोपपत्त्यापादनम् . 37 अनुमानाज्जीवातिरिक्तक्षित्यादिकर्तृसाधनेऽनिष्टप्रसअनम् 90-96 38 कर्तृभिन्नकारकान्तरैः कार्यसंभवोपपत्तेस्तार्किकाभिमत- 97-99 _सकर्तृकानुमानदूषणम् . 39 नैयायिकोक्तसकर्तृकानुमानस्य सोपाधिकत्वापादनेन 100--104 दूषणम् . 40 ईश्वरानुमानासंभवे तद्रीत्या स्वेतरात्मानुमानं च न 104-106 स्यादित्याशङ्काया निरासः. 41 केवलन्यतिरेकिहेतुदूषणनेश्वरसाधकन्यतिरेकिहेतुदूषणम् 107--108
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy