SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ को. १७ ] पुरुषास्तित्वसाधनम् । ३५ प्रवृत्यन्तरमाह-" समुदयाच्च" इति । समेत्य उदयः 'समुदयः' सम. वायः । समुदयश्च गुणानाम् न गुणप्रधानभावमन्त(११७) प्रकृतेस्समु. रेण सम्भवति, न च गुणप्रधानभावो वैषम्यं विना, दयात् प्रवृत्तिर्द्वितीया न च वैषम्यमुपमर्दोपमर्दकभावादृते । इति मह(२)॥ दादिमावेन प्रवृत्तिद्धितीया ॥ स्यादेतत्-कथमेकरूपाणां गुणानामनेकरूपा प्रवृत्तिरित्यत आह-"परिणा मतः सलिलवत्" इति । यथा हि वारिदविमुक्तमुद(११८) प्रकृतेः प्रवृत्तिः कमेकरसमपि तत्तद्भूविकारानासाद्य नारिकेलतालतापरिणामतो नानाप्रकारा।। लीबिल्वचिरबिल्वतिन्दुकामलकप्राचीनामलककपित्थ फलरसतया परिणमन्मधुराम्ललवणतिक्तकषायकटुतया विकल्प्यते, एवमेकैकगुणसमुद्भवात् प्रधानगुणाः परिणामभेदान् प्रवर्तयन्ति । तदिदमुक्तम्-" प्रतिप्रतिगुणाश्रयविशेषात्" । एकैकगुणाश्रयेण यो विशेषस्तस्मादित्यर्थः ॥ १६ ॥ ये तु तौष्टिका अध्यक्तं वा महान्तं वा ऽहकारं वा इन्द्रियाणि वा भूतानि वा ऽऽस्मानमभिमन्यमानास्तान्येवोपासते तान् (११९ ) पुरुषास्तित्व. प्रत्याह साधनम् ॥ संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषो ऽस्ति भोक्तृभावात्कैवल्यार्थ प्रवृत्तेश्च ।। १७ ।। " संघातपरार्थत्वात् ” इति । पुरुषो ऽस्ति, अव्यक्तादेर्व्यतिरिक्तः । कुतः ? “संघातपरार्थत्वात्” । अव्यक्तमहदहङ्कारादयः (१२०) संघातानां परार्थाः, संघातत्वात् , शयनासनाभ्यङ्गादिवत् , परार्थत्वादिति प्रथम- सुखदुःखमोहात्मकतया व्यक्तादयः सर्वे साधनम् (१)॥ संघातोः॥ १ यदर्थाः सङ्घाताः सोऽत्रिगुणविवेकित्वादियोग्यवश्यं स्यात् । स च पुरुष एव।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy