SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ३४ अव्यक्तस्य प्रवृत्तिप्रकारः। . [सां. त. स्यादेतत्-शक्तितः प्रवृत्तिः कारणकार्यविभागाविभागौ च महत एव परमा. व्यक्तस्वं साधयिष्यतः, कृतं ततः परेणाव्यक्तेनेत्यत (११४ ) महदादिपर्यः माह - " परिमाणात्" इति । परिमितत्वात् , न्तस्य कार्यजातस्य अव्यापित्वादिति यावत् । विवादाध्यासिता महदादिपरिमितत्वाच्चेति तृती- भेदाभव्यक्तकारणवन्तः, परिमितत्वात् , घटादिवत् । यम् ( ३ )॥ घटादयो हि परिमिताः मृदाधन्यक्तकारणका दृष्टाः । उक्तमेतद्यथा कार्यस्याध्यक्तावस्था कारणमेवेति, यन्महतः कारणं तत् परमाव्यक्तम् , ततः परतराव्यक्तकल्पनायां प्रमाणाभावात् ॥ इतश्च विवादाध्यासिता भेदाः अव्यक्तकारणवन्तः- " समन्वयात् "। भिन्नानां समानरूपता समन्वयः । सुखदुःखमोहस(११५) समन्वयाच्चेति मन्विता हि बुद्धयादयोऽध्यवसायादिलक्षणाः प्रती. चतुर्थम् (४)॥ " यन्ते । यानि च यद्पसमनुगतानि तानि तत्स्वभावा व्यक्तकारणानि, यथा मृद्धेमपिण्डसमनुगताः घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकारणका इति-कारणमस्त्यव्यक्तं भेदानामिति सिद्धम् ॥ १५॥ अव्यक्तं साधयित्वा अस्य प्रवृत्तिप्रकारमाह- . कारणमस्त्यव्यक्तम् , प्रवर्तते त्रिगुणतः समुदयाश्च । परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥ " प्रवर्तते त्रिगुणतः" इति । प्रतिसर्गावस्थायां सत्वं रजस्तमश्च सदृश परिणामानि भवन्ति । परिणामस्वभावा हि गुणा नाप(११६ ) प्रकृतेस्त्रि- रिणमय्य क्षणमप्यवतिष्ठन्ते । तस्मात् सत्वं सस्वरूपगुणतः प्रवृत्तिः प्रथमा तया रजो रजोरूपतया तमस्तमोरूपतया प्रतिसर्गा(१)॥ वस्थायामपि प्रवर्तते । तदिदमुक्तम् " त्रिगुणतः " इति ॥ १. अनवस्थापाताच्च । २. बुद्धयादीनामुपचयापचयदर्शनादिति भाष्ये ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy