SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ कौ. ४० ] सूक्ष्मशरीरविभागः । ५५ सूक्ष्मशरीरं विभजते पूर्वोत्पन्नमसक्तं नियतम्महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४०॥ 'पूर्वोत्पश्चम्' इति । " पूर्वोत्पन्नम्” प्रधानेनादिसर्गे प्रतिपुरुषमेकै. कमुस्पादितम् । " असक्तम्" अव्याहतम् शिलाम(१८९) सूक्ष्म- प्यनुविशति । " नियतम्'' मा चादिसर्गादा शरीरोपपादनम्-तस्य च महाप्रलयादवतिष्ठते, - " महदादिसूक्ष्मपर्यन्तम्" लक्षणानि-(१)असक्त- महदहङ्कारकादशेन्द्रियपञ्चतन्मात्रपर्यन्तम् । एषां त्वम्-(२) नित्यत्वम्॥ समुदायः सूक्ष्म शरीरम् , शान्तघोरमूडैरिन्द्रियैरवितत्वाद्विशेषः॥ नन्वस्त्वेतदेव शरीरं भोगायतनं पुरुषस्य, कृतं दृश्यमानेन पाटकौशिकेन (१९०)(१) संसर शरीरेणेत्यत आह-" संसरति" इति । उपात्त. जम निभोगच मुपात्तं षाटकौशिकं शरीरं जहाति हाय हायं चोपादत्तेततश्च षाट्कौशिक- कस्मात् इति “ निरुपभोगम् ” यतः, षाट कौशिक शरीरस्यावश्यकत्वम् ॥ शरीरं भोगायतनं विना सूक्ष्मं शरीरं निरुपभोगं यस्मात्तस्मात्सूक्ष्मं शरीरं संसरति ॥ ननु धर्माधर्मनिमितः संसारः, न च सूक्ष्मशरीरस्यास्ति तद्योगः, तत्कथं (१९१) धर्माधर्मादि- संसरतीत्यत माह-" भावैरधिवासितम्" इति । भावैरधिवासितत्वमलकं धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याणि भावाःतत्संसरणम् ॥ तदन्विता बुद्धिः, तदन्धितच सूक्ष्म शरीरमिति तदपि भावैरधिवासितम् , यथा सुरभिचम्पककुसुमसम्पर्काद्वसं वदामोदवासितम्भवति । तस्माद्भावैरेवाधिवासितस्वात्संसरति ॥ कस्मात् पुनः प्रधानमिव महाप्रलये ऽपि तच्छरीरन तिष्ठतीत्यत माह( १९२) महाप्रलये “लिङ्गम् ” इति । लयं गच्छतीति लिङ्गम्-हेतुमत्त्वेन । तस्य लयं गमितत्वा- चास्य लिङ्गन्त्वमिति भावः ॥ ४० ॥ ल्लिङ्गत्वम् । १. प्रत्यात्मभिन्नमिति केचित् ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy