SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ विशेषकथनम्। [सां. त. भविशेषानुक्रवा विशेषान्वक्तुमुत्पत्तिमेषामाह-" तेभ्यो भूतानि " इति । (१८५) विशेष(स्थूल) तेभ्यस्तन्मात्रेभ्यो यथासंख्यमेकद्वित्रिचतुःपञ्चभ्यो कथनम्-तदुत्पत्तिप्रद- भूतान्याकाशानिलानलसलिलावनिरूपाणि “ पन्च" " पञ्चभ्यः" तन्मात्रेभ्यः ॥ स्वेतेषामुत्पत्तिः, विशेषस्वे किमायातमित्यत आह-"एते स्मृता विशेषाः' इति । कुतः-"शान्त घोराश्च मूढाश्च" । चकार (१८६) भूतानां स्थू. एको हेतौ द्वितीयः समुचये । यस्मादाकाशादिषु लत्वे हेतुकथनम् ॥ स्थूलेषु सत्त्वप्रधानतया केचिच्छान्ताः सुखाः, प्रकाशा लघवः, केचिद्रजःप्रधानतया घोराः दुःखा: अनवस्थिताः, केचित्तमःप्रधानतया मूढा विषण्णा गुरवः । ते ऽमी परस्परव्यावृत्त्या ऽनुभूयमाना 'विशेषा'। इति च ' स्थूलाः' इति चोच्यन्ते । तन्मात्राणि स्वस्मदादिभिः परस्परव्यातानि नानुभूयन्ते, इत्यविशेषाः सूक्ष्मा इति चोच्यन्ते ॥ ३८ ॥ विशेषाणामवान्तरविशेषमाह-- सूक्ष्मा मातापितृजाः सहप्रभूतैत्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता, मातापितृजा निवर्तन्ते ॥ ३९ ॥ " सूक्ष्मा" इति । "त्रिधा विशेषाः स्युः" इति, तान् विशेषप्रकारा नाह-" सूक्ष्माः " सूक्ष्मदेहाः. परिकल्पिताः, “ माता(१८७) अवान्तरविशे- पितृजाः " षाटकौशिकाः । तत्र मातृतो लोमलोहित. षकथनम्-सूक्ष्ममातृपि- मांसानि, पितृतस्तु स्नायवस्थिमज्जान इति षट् कोशाः। तृजभेदेन ॥ प्रकृष्टानि महान्ति भूतानि "प्रभूतानि"-तैस्सह । सूक्ष्म शरीरमेको विशेषः, मातापितृजो द्वितीयः, महाभूतानि तृतीयः; महाभूतवर्गे च घटादीनां निवेश इति ॥ , सूक्ष्ममातापितृजयोर्देहयोर्विशेषमाह- "सूक्ष्मातापितृजयोर्भेदः नित्य स्तेषाम्” इति । विशेषाणां मध्ये ये ते 'नियताः'"। त्वानित्यत्वनिबन्धनः॥ "मातापितृजा निवर्तन्ते” इति, रसान्ता वा भस्मान्ता वा विडन्ता वेति ॥ ३९ ॥ १. नित्याः । २. अनित्याः ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy