SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ []. - अथ हेत्वाभासानामसा ता'साधकत्वनिरूपणं अथ हेत्वाभासानामसाधक साधकत्वेन सदुत्तरत्वं जात्यादौनाश्वासाधकतासाधारण्येन परासाधकतासाधकतया स्वव्याघातकत्वादसदुत्तरत्वं, अथ विरुड - त्वादिज्ञानादेव स्वार्थानुमितेरिव पराधीनुमितेरपि प्रतिबन्धे किम साधकतानुमानेन यद्दचसि वाद्युक्तदूषगावगतिः स निहीत इति समयबन्धेन कथाप्रवृत्तौ दूषणमाचमुद्भाव्यमन्यथार्थान्तरत्वादिति चेत्, न, इयं द्देश्यं परार्थानुमितिप्रतिबन्धः, स्थापनाया असाध - अथ हेत्वाभासानामसाधकता साधकत्वनिरूपणव्याख्यानं । श्रसाधकतांसाधकत्वनिर्वचनीय उपोद्दातसङ्गतिमाह, 'हेवाभासानामिति, तथाचासाधकत्वाज्ञाने सदुत्तरत्वापरिचये हेलाभावनिर्व्वचनमेव व्यर्थमापद्येतेति भावः । नन्वसाधकतासाधकत्वं न सदुत्तरत्वं श्रसाधकता साधनस्येवाभावात् इत्याह, 'श्रथेति, 'परेति परेण यामनुमितिमुद्दिश्यं प्रयोगः कृतस्तस्या दूत्यर्थः, अन्यथा यदपेचया परत्वं तदीयविरुद्धत्वज्ञानस्य प्रतिबन्धकत्वप्राप्तेरसङ्गत्यापत्तेः, विरुद्धाद्युद्धावनस्य त्वत्प्रयुक्रानुमानाद्विरुद्धत्वादिप्रतिहतात् मेऽनुमितिरित्यर्थेौ न तद्भावितेन प्रयोतुरंनुमितिप्रतिबन्ध इत्यर्थं इति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy