SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणौ बाधितं वयादा दिग्राहकमानस्थापि वङ्ग्यादिरूपधर्भिग्राहकवात्। न प धर्मियाहकत्वं धर्मितावच्छेदकविशिष्टधर्मियाहकत्वमिति वाच्य। घटो व्याफा इत्यादावण्यतथात्वात्, तथाप्युद्भावने कथकसम्प्रदायसिद्धप्रकारभेदोऽनेन दर्भित इति न काप्यनुपपत्तिरिति संक्षेपः । इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्य-द्वितीयखण्डरहस्ये बाधसिद्धान्तरहस्य(र) ॥ (९) बाधनिरूपणप्रस्तावे हेत्वाभासनिष्ठासाधकलासाधकत्वव्यवस्थापक 'पयेत्यादिसन्दर्भः यदि रहस्यकता व्याख्यातः तदा एतत्समाप्तिसूचक वाक्यं पत्र लेखकप्रमादादायातमिति सम्भाष्यते ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy