SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ 8 तत्वचिन्तामणी कतासाधनत्व तवाद्यं दूषणमाचज्ञानादेव, द्वितीयन्तु अलिङ्गत्वज्ञापनात् प्रतिबन्धकत्ववंदनेनापि रूपेण दूषकत्वसम्भव इत्यभिप्रायेण वा असाधकतासाधनं । नन्वेवं पञ्चावयवप्रयोगापेक्षा स्यात् अन्यथा न्यूनतापत्तिरिति चेत्। न । दूषणस्यासाधकताव्याप्यत्वमगौहत्य कथेति तत्पक्षधर्मताया वोडाव्यत्वात् अन्यथा अधिकत्वापत्तेः। नन्वेवं कृतकत्वेनानित्यत्वानुमानेऽपि व्याप्तिाभिधेया उभयसिद्धत्वादिति चेत् । न। कथायां समयविषयतया दूषणे त्वसाध भावः, एवमग्रेऽपि, “द्वितीयन्विति, असाधकतामाधनं न तावद्यावविरुद्धत्वादिलिङ्गत्वेन हेतुपञ्चम्यन्तत्वेन उच्यत इत्यर्थः । ननु इयमुद्देश्यमित्यवाक्षेपः स एव च समाधिरित्यसङ्गतेईयोरुद्देश्यले वोजमाह, 'प्रतिबन्धकत्ववदिति, 'दूषणस्योद्भाव्यतया' दूषणत्वस्योभयरूपतया तदुभयरूपोद्भावनमुद्देश्यमित्यर्थः, वस्तुगत्यासाधकेऽसाधकतानुमितावपि न स्वपक्षसिद्धिरित्यनुमितिप्रतिबन्धकोएन्यासआवश्यकः तेनासाधकतानिर्वाहात् असाधकतानुमितिश्च नावश्यको तदभावेऽपि वपचसिद्धेः दूषणत्वप्रकारापेक्षया क्वाचित्कस्तदुपन्यामः मामयिक इति सर्वतात्यार्थः। 'पक्षधर्मताया इति, अद्ययसाधकतानुमाने विरुद्धवादित्येव प्रयोज्यं न तु पक्षधर्मातापि धमवत्त्वादित्यवानाकाशितत्वात्, तथापि विरुद्धोऽयमिति प्रथमोन हावनमभिप्रेत्येतद्रष्टव्यं। 'अधिोति श्राकाक्षितादधिकमनाकाशित
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy