SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ पर्यापत्तिः। ६५५ भविष्यतीत्येतावत्तसहवतो यथोक्तसामग्रौप्रभवः संशया वहिःसत्वं कल्पयति । न च वाच्यं तर्काणां विपर्ययापर्यवसायित्वे आभासत्वं, तत्पर्यवसाने च ग्टहान्यावृत्तित्वधौरिति यावत्। न च एकस्य देवदत्तस्य तावत्कालोपाधिनिश्चयापेक्षया देवदत्त-तदवयवादिपरस्परार्थ-ग्रहान्यावृतित्वनिश्चयानां कथमल्पत्वमिति वाच्यं। तावत्कालोपाधिजीवित्वनिश्चयस्यापि देवदत्त-तदवयवादिपरस्परार्थयावत्मत्त्वे जीवनयाहकस्य वहुत्वात् । न च तथापि वहिःसत्त्वकल्पने देवदत्त-तदवयवादिपरस्परार्थग्रहनियमवत्तेषु तदवयवादिपरस्परनियमनिययानामप्यप्रमालं स्थादिति कथमल्पत्वमिति वाच्य। मरणकल्पने ग्रह-तदवयवादिपरस्पराणं देवदत्त-तदवयवादिपरस्पराणामपि कालोपाधि-- तया तत्तजीवित्वनिश्चयानां कालोपाध्यन्तरजीवित्वनिश्चयानामप्यप्रमात्वं स्यादिति भावः । 'प्रभावस्वरूपेति तत्पुरुषोयशरौरसंयोगाधिकरणक्षणवृत्ति तत्पुरुषौयशरीरप्राणसंयोगध्वंसरूपेत्यर्थः, 'सहान्योन्याभावाश्रयेति, रह-तदभावान्योन्याभावकूटघटितत्वेन च वधि:सत्वं गुर्बिति भावः । अदृष्टविशेषध्वंसो मरणमित्यभिप्रायेणेतदभिप्राय इत्यपि कश्चित् । तदेवेति वहिःसत्त्वमेवेत्यर्थः, वहिःसत्वकल्पने लघुतरं जीवनमायास्थति मरणकल्पने च वहिःसत्त्वापेक्षया गुरुतरं ग्रहान्यावृत्तित्वमायास्यतौति गौरवादिति भावः । तथा मति जीवनमात्रमेव कल्यता किं वहिःसत्त्वकल्पनेनेत्यागवायामाह, 'तत
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy