SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणे सत्त्वस्य भावस्य लघुत्वं, यदि च गृहान्योन्याभावाश्रयवहिःपदार्थत्तिसंयोगाश्रयत्वं वहिःसत्वमिति तदपेक्षया मरणमेव लघु, तथापि मरणापेक्षया जीवनमाचं लध्विति तदेव कल्पयितुमह । ततोऽर्थापत्तिकल्पितं जीवित्वमुपजीव्यानुमानादपि वहिःसत्त्वज्ञानं मप्रमेत्यर्थः, 'वहिःसत्त्वं कल्पयित्वेति वहिःसत्त्वसत्त्वेनेत्यर्थः, 'वहिःसत्त्वकल्पन इति वहिःसत्त्वमत्त्वे इत्यर्थः, 'टहनियमेति ग्टहान्यावृत्तित्वनिश्चयेत्यर्थः, 'बाधा' अप्रमात्वं, 'मतवर्षजीवौ ग्रह एवेति शतवर्षजीवित्वे सति सहान्यावृत्तिरित्यर्थः, नियमद्दयस्थापि बाधा स्यादिति नित्रयदयस्य विभिन्नरूपाप्रमात्वं स्थात्, ‘शतवर्षजीवी देवदत्तः' इत्यस्य गतवर्षजौविवाभाववति गतवर्षजीवित्वप्रकारकत्वरूपशतवर्षजीवित्वाप्रमात्वं स्यात् प्रतवर्षजीवित्वे सति सहान्यावृत्तिरित्यस्य प्रतवर्षजीवित्वस्य विशेषणस्याभावेन विशिष्टस्थाप्यभावाच्छतवर्षजौविबविशिष्टटहान्यावृत्तित्वप्रकारकत्वरूपविशिष्टाप्रमात्वं स्यादिति यथाश्रुतेऽर्थे 'म तत्र विभिष्टबाधो विशेष्यवाधात्' इत्यग्रिमग्रन्थासङ्गतेः तस्य तचैव व्यक्तिर्भविष्यति । 'तनियमबाधस्येति देवदतः गतवर्षजीवित्वे मति ग्रहान्यावृत्तिरिति निर्णयप्रमालाभावस्येत्यर्थः, 'तदाधइति तेषामप्रामाण्य इत्यर्थः, 'बहुतरव्याप्तौति ज्योतिःशास्त्रजनिततबलोकतवडतरव्याप्तिज्ञानानामप्रामाण्यमित्यर्थः, 'देवदत्त-तदवथवेति, 'सहमत्त्वव्याप्तिः' तादाम्यसम्बन्धेन ग्रहमत्त्वस्य व्याप्तिधीः
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy