SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ उपाधिवादा। २६५ निश्चयः तत्संशयात्तत्संशय इति . व्यभिचारज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोबायकतया बापाघेर्दूषकत्वम्। 'यहा साध्यव्यापकाभाववत्तितया साध्यव्यभिचा वत्तित्वरूपव्याप्तिविरहपरं, न तु खव्यापकसाध्यसामानाधिकरण्यरूपव्याप्तिपरं, खत्वस्थानुगतस्याभावेन पक्षीभूतसाध्यव्यक्रिपर्यवसन्नतया माध्याप्रमिद्धेः। एतेन स्वसमानाधिकरणात्यन्ताभावप्रतियोगिसाथकत्वं माध्यव्याप्तिविरह इत्यपि निरस्तं, खत्वस्थानुगतस्याभावेन पचौभूतसाधनव्यक्रिपर्यवसाने माध्यप्रसिद्धिमात्रेणेव कतार्थतया हेतौ तदनुमानवैफल्यापत्तेरिति थेयं। कालभेदेन व्यवस्थितविकल्पमार, ''यति, 'साध्यव्यापकेति माध्यव्यापकोपाध्यभावववृत्तित्वेनेत्यर्थः, 'उन्नेयं' हेतावनुमेयं, तथाच कचिसाध्यव्यभिचारानुमितिप्रयोजकतयाप्युपाधेर्दूषकत्वमिति भावः । एतदपि निसयदशामधिकृत्य, इदश्च पर्यवमितमाटव्यापकत्वे सति साधनाव्यापकत्वरूपोपाधित्वज्ञानस्य दूषकतावोजमुक्तं, पक्षवृत्तिधमावच्छिन्नमाध्यव्यापकत्वे सति पचावृत्तित्वरूपोपाधित्वज्ञानस्य तु सत्प्रतिपक्षोत्रायकत्वं क्वचित् बाधोत्रायकत्वञ्च दूषकतावीजं बोध्यं, सत्प्रतिपक्षोन्नायकत्वञ्च पक्षे माध्याभावव्याप्योपाध्यभाववत्तानिश्चयप्रयोजकत्वं, बाधोत्रायकत्वच पचे माध्याभावानुमितिप्रयोजकत्वं, तच्च पचे तबसमाध्यव्याप्यतमत्नानिमयविरदिमायां पचे माथाभा
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy