SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३९8 तत्वचिन्तामो कतैव नास्तौति क वहिर्भावान्तर्भावचिन्ता। किस 'सत्प्रतिपक्षतया व्याप्यत्वासिहतया स्वातन्त्रेण वा यदि दोषत्वं सर्वथा साध्यव्यापकतानिश्चयोवक्तव्यः तेन विना तेषामभावात्। “तस्मादपाधिनिश्चयायभिचा वकज्ञानप्रयोजकतारूपत्व-साक्षादनुमितिप्रतिबन्धकज्ञानप्रयोजकतारूपत्वचिन्तनमित्यर्थः। 'किञ्चेति यत इत्यर्थ, 'सत्प्रतिपक्षतयेति खव्यतिरेकलिङ्गकसाध्याभावानुमितिप्रयोजकतयेत्यर्थः, 'याप्यवासि तयेति व्याप्तिविरहरूपत्वेन विशेषणविधया हेतुविशेष्यकव्याप्यभावप्रकारकज्ञानप्रयोजकतयेत्यर्थः, 'स्वातन्त्र्येण वेति तदितररूपेण वेत्यर्थः, तञ्च रूपं खाव्याप्यत्वखिङ्गक-हेतुपक्षक-माध्यव्याप्तिविरहानुमितिप्रयोजकत्वं वक्ष्यमाणव्यभिचारज्ञानप्रयोजकत्वञ्चेति भावः । 'माध्यव्यापकतानिश्चयः' तद्ग्रहः, 'वक्रव्यः' अपेक्षणेयः, 'यभिचारज्ञानद्वारेति मानसव्यभिचारप्रत्यक्षप्रयोजकतयेत्यर्थः, अतो नायिमेण पौनरुत्वं, मानसव्यभिचारनिश्चये उपाधिज्ञानस्य विशेषदनितया उपयोगित्वेन तद्विषयतया उपाधेरपि तत्र प्रयोजकत्वादिति भावः। 'माध्यव्यापकाव्याप्यत्वेनेति खनिष्ठमाध्यव्यापकतावच्छेदकरूपावच्छिन्नाव्याप्यत्वेन हेतुना हेतौ साध्यव्याप्तिविरहानुमितिप्रयोजकतया वेत्यर्थः, एतच्च उपाधित्वनिश्चयमधिकृत्य, उपाधित्वसंशयस्य तु माध्यव्यभिचारवत्साध्यव्याप्तिविरहस्यापि संशयं प्रत्येव क्वचित् प्रयोजकावं ।' अत्र माध्यव्याप्तिविरहपदं माध्यवदन्यावृत्तित्वविशिष्टसाध्य
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy