SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ तापितामो रित्वमुचेयं । न.च साधमाभाववदृत्तित्वमुपाधिरिति वायम्। उपाधिमाचोच्छेदप्रसङ्गात् सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत् अत्तिगगनादौ साध्याव्यापकत्वात् । संयोगादौ हेतौ साधनव्यापकत्वाच । वव्याप्योपाध्यभाववत्तानिश्चयद्वारावमेयं । व्याप्तिविरहानुमाने व्यभिचारानुमाने च उपाधिमाशङ्कते, 'न चेति पक्षीभूतसाधनाभाववद्वृत्तिलमित्यर्थः, व्यभिचारास्फुटतादशायामेव उपाधिना व्याप्तिविरहाधनुमानात् यत्राधिकरणे हेतोः साध्यव्यभिचारित्वं सदीयधमणाय साध्यायापकत्वग्रह इति भावः । 'उपाधिमाचेति व्यतिरेकिसाधनकोपाधिव्यभिचारमात्रस्य तादृशोपाध्यव्याप्यत्वमात्रस्य र निरुपाधित्वोच्छेदप्रसङ्गादित्यर्थः। केवलान्वयिनि माधने पक्षोभते पक्षीभूतमाधनाभावस्याप्रमिया तवृत्तित्वस्य उपाधित्वासम्भवेऽपि तदतिरिक्त पक्षोभते सर्वचैव तदुपाधितायाः सुवचत्वादिप्ति भावः । 'सत्प्रतिपक्ष इति यथा मत्प्रतिपक्षे पूर्वमाधमव्यतिरेकस्य उपाधित्वनियमे मप्रतिपञ्चमात्रस्य निरुपाधित्वोच्छेदप्रसङ्ग इत्यर्थः, 'अतौति, व्याप्तिबिरहसाधनाभिप्रायेणेदं, माधनाव्याप्यत्वस्य तत्रोपाधित्लाभिधाने तु नेतदोष इति ध्येयं । 'संयोगादाविति, एतच्च साधनाभाववत्तित्वं यथाश्रुतमभिप्रेत्य, साधनाभावीयनिरवविवाधिकरणतावत्तिलस्योपाधिस्वाभिधाने तु मायं दोषरति धे।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy