SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीमत्रपाठः । मवार्तिकः ) ६४६ प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्यखदिरपी- । १ आनि लोडग्रहणानर्थक्यमर्थवद्ग्रहणात् । यूक्षाभ्यो ऽसंज्ञायामपि ॥ ५॥ २ अनुतन: । विमापौरपानाम ॥६॥ नेर्गदनदपतपदघुमास्यतिहन्तियातिवाअहो ऽदन्तात् ॥ ७॥ तिद्रातिप्सातिवपतिवहतिशाम्यतिचिनो वाहनमाहितात् ॥ ८॥ तिदेग्धिषु च ॥ १७ ॥ पानं देशे ॥९॥ १ नेर्गदादिष्वड्व्यवाय उपसंख्यानम् । वा मावकरणयोः ॥१०॥ शेष विभाषाकखादावषान्त उपदेशे १ वाप्रकरणे गिरिनद्यादीनामुपसंख्यानम् । प्रातिपदिकान्तनुविभक्तिपु च ॥११॥ अनितेः ॥१९॥ १ प्रातिपदिकान्तम्य णत्वे . . : - अन्तः॥ २० ॥ १ अनितेरन्तग्रहणं संबुद्धयर्थम् । २ "लिङ्गविभिनणे चोक्तम् । उभौ साभ्यासस्य ॥ २१ ॥ ३ तत्र । हन्तेरत्पूर्वस्य ॥ २२ ॥ एकाजुत्तरपदे णः ॥ १२ ॥ । १ हन्तेरत्पूर्वस्य वचन उक्तम् । कुमति च ॥ १३॥ वमोर्वा ॥ २३ ॥ उपसर्गादसमासे ऽपि णोपदेशस्य॥१४॥ अन्तरदेशे ॥ २४ ॥ १ णोपदेशं प्रन्युः जनः। अयनं च ॥ २५ ॥ २ वचनप्रामाण्यादिति चेत्पदलोपे प्रति- छन्दस्य॒दवग्रहात् ॥ २६ ॥ नश्च धातुस्थोरुषुभ्यः॥ २७॥ ३ सिद्धं तु यं प्रत्युपसर्गस्तत्स्थस्येति वच-उपसर्गादनोत्परः ॥ २८ ॥ नात् । कृत्यचः ॥ २९॥ हिनु मीना ॥१५॥ | १ कृत्स्थस्य णत्वे निर्विणम्योपगंग्यानम् । १ हिनमिताटणे विकृतस्योपसंख्यानम् । णेर्विभाषा ॥३०॥ २ सिद्धमचः स्थानिबत्त्वात् । १ विभाषायां साधनव्यवाय उपसंख्याआनि लोट् ॥ १६ ॥ नम् । षेधः । १ प. पुस्तके इतः परमधिकम् । यक्षरध्यक्षरेभ्य इति वक्तव्यम् । रिकादिभ्यः प्रतिषेधो वक्तव्यः । २ अदन्ताददन्तस्येति वक्तव्यम् । : आहितोपस्थितयो रति वक्तव्यम् । वाहनं वाह्यादिति वक्तव्यम् । ४ प. पुस्तके नास्ति । ५५ पुस्तके इतः परमाधकम् । यो वा तस्मादनन्तर । ६प पुस्तके इत. परमधिकम् । साभ्यासस्य द्वयोरिष्टम् । ७ वै का. नि. प्र पुस्तकेषु एतत्सूत्रम् उपसर्गातुलमिति । ८ प. पुस्तके इतः परमाधिकम् । भाविन्यज्योति नेष्यते।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy