SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ८३.१०० ( अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ६४५ ८.४४ निसस्तपतावनासेवने ॥ १०॥ निव्यभिभ्यो ऽव्यवाये वा छन्दसि युष्मत्तत्ततक्षुःष्वन्तःपादम् ॥ १०१॥ १ ह्रस्वात्तादौ तिडि प्रतिषेधः । ॥ इत्यष्टमाध्यायस्य तृतीयः पादः ॥ यजुष्येकेषाम् ॥ १०२॥ स्तुतस्तोमयोश्छन्दसि ॥ १०३॥ १ स्तुतस्तोमयोश्छन्दस्यनर्थकं वचनं पूर्व रषाभ्यां नो णः समानपदे ॥ १ ॥ ___ पदादिति सिद्धत्वात् । १ रषाभ्यां णत्व ऋकारग्रहणम् । पूर्वपदात् ॥ १०४॥ २ एकदेशे नुडादिषु चोक्तम् । सुत्रः॥ १०५॥ सनोतेरनः ॥ १०६॥ अट्कुप्वानुम्व्यवाये ऽपि ॥२॥ १ सनोतरन इति च । १ अड्व्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः । २ सनोतेरन इति नियमार्थमिति चेत्सव- २ न वान्येन व्यपेतत्वात् । नादिनन्दारिदम् । ३ तत्सनुदाये णत्वमिद्धिर्ययन्यत्र । ३ सनथे तु। ४ कुव्यवाये हादेशेषु प्रतिषेधः । सहेः पृतनर्तभ्यां च ॥ १०७ ॥ ५ प्रयोजनं वृत्रघ्नः त्रुघ्नः प्राधानीति । न रपरसृपिसृजिस्मृशिस्पृहिसवनादी ६ नुम्व्यवाये णत्वेऽनुस्वाराभावे प्रतिषेधः । नाम् ॥ १०८॥ ७ अनागमे च णस्वम् । सात्पदायोः ॥ १०९॥ ८ अनुस्वारव्यवायवचनात्तु सिद्धम् । सिचो यङि ॥ ११ ॥ पूर्वपदात्संज्ञायामगः ॥३॥ सेधतेर्गतौ ॥ १११ ॥ १ पूर्वपदान्त्र ,यानुत्तरपदग्रहणन् । प्रतिस्तब्धनिस्तब्धौ च ॥११२।। २. नद्धिनपूर्वग्दस्थाप्रतिषेधार्थम् । सोढः ॥ ११३॥ ३ संज्ञायां नियमवचने गप्रतिषेधान्नियमस्तम्भुसिवुसहां चङि ॥ ११४ ॥ प्रतिषेधः । १ स्तम्भुसिवुसहां चड्युपसर्गात् । ४ तत्र नित्यं गत्वप्रसङ्गः । सुनोतेः स्यसनोः ॥ ११५ ॥ । ५ योगविभागात्सिद्धम् ।। सदेः परस्य लिटि ॥ ११६॥ ६ अप्रतिषेधो वा यथा सर्वनामसंज्ञायाम्। १ सदो लिटि प्रतिषेधे स्व रुपसंख्या- वनं पुरगामिश्रकासिधकाशारिकाकोटनम् । राग्रेभ्यः ॥४॥ व. का. पुस्तकयोः सदेः स्थाने सदिष्वोरिति पाठः । २ प. पस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy