SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ द. ४.३१ ( अष्टाध्याय सूत्रठ । स्वतिकः) ६४७ २ तद्विधानात्सिद्धम् । अचो रहाभ्यां द्वे ॥ ४६॥ ३ अडधिकाराद्वा। अनचि च ॥४७॥ हलश्चेजुपधात् ॥ ३१ ॥ १ द्विवचने यणो मयः। इजादेः सनुमः ॥ ३२ ॥ २ शरः खयः । १ सनुमो णत्वेऽवधारणाप्रसिद्धिविधेय- ३ अवसाने च। __ भावात् । नादिन्याक्रोशे पुत्रस्य ।। ४८।। २ सिद्धं तु प्रतिषेधाधिकारे सनुम्ग्रहणात्।। १ नादिन्याक्रोशे पुत्रस्येति तत्परे च । ३ कृत्स्थस्य च णस्वे इजादेः सनुमो २ वा हतजग्धपरे च । ग्रहणम् । । ३ चयो द्वितीयाः शरि पौष्करसादेः । वा निंसनिक्षनिन्दाम् ॥ ३३ ॥ शरो ऽचि ॥४९॥ न भाभूपूकमिगमिप्यायिवेपाम् ॥३४॥ त्रिप्रभृतिषु शाकटायनस्य ॥ ५० ॥ १ भादिषु पुञ्ग्रहणम् । सर्वत्र शाकल्यस्य ॥५१॥ २ ण्यन्तस्य चोपसंख्यानम् । दीर्घादाचार्याणाम् ॥ ५२॥ षात्पदान्तात् ॥ ३५॥ झलां जश् झशि ॥ ५३॥ १ पात्पदादिपरवचनम् । अभ्यासे चर्च ॥ ५४॥ नशेः षान्तस्य ॥ ३६॥ खरि च ॥ ५५ ॥ १ नशेरशः। वावसाने ॥ ५६॥ पदान्तस्य ॥ ३७॥ अणो प्रगृह्यस्यानुनासिकः ॥ ५७ ॥ पदव्यवाये ऽपि ॥ ३८॥ अनुस्वारस्य ययि परसवर्णः ॥ ५८ ॥ १ पदव्यवायेऽतद्धिते । वा पदान्तस्य ॥ ५९॥ क्षुश्नादिषु च ॥ ३९॥ तोलि ॥ ६०॥ स्तोः श्रुना श्रुः ॥ ४०॥ उदः स्थास्तम्भोः पूर्वस्य ॥६१ ॥ टुना ष्टुः॥४१॥ १ उदः पूर्वत्वे स्कन्देश्छन्दस्युपसंख्यानम् । न पदान्ताट्टोरनाम् ॥ ४२ ॥ झयो हो ऽन्यतरस्याम् ॥ ६२ ॥ तोषि ॥ ४३ ॥ शश्छो ऽटि ॥ ६३॥ शात् ॥ ४४॥ १ छत्वममि तच्छोकेन नच्छ्णे ति प्रयोयरोऽनुनासिके ऽनुनासिको वा॥४५॥ जनम् । १ यरोऽनुनासिके प्रत्यये भाषायां नित्य-हलो यमा यमि लोपः॥ ६४॥ वचनम् । झरो झरि सवर्णे ॥६५॥ १५. पुस्तके इतः परमधिकम् । अनाम्नवतिनगरीणामिति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy