SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ६ ४ १६ (अष्टाध्यायीमूत्रपाठः । सवार्तिकः) ६०८ ३ न वा छन्नम्यग देभ्यरि दीर्घत्वदर्श-११ आत्त्वं बलोपालोपयो पशुषो न वाजान् नादियानवयन् । • चाखायितुम्। ४ सनि दीर्घ . .... . १२ सगानाथ्यवचनामिद्धम् । षेधः । १३ ----------.. : ल्यपि । ५ अनधिकार उक्तम् । १४ गटप्पागो। ननोनेनिभाषा ॥ १७॥ १५ प्राग्भादिति चेष्णुनामघोनाभूगुणेषूपसंक्रमश्च क्व्वि ॥१८॥ ख्यानम् । छोः शूडनुनासिके च ॥ १९॥ १६ आ भादिति नेप्रिन्या१ शूटत्वे किदधिकारश्चेच्छः षत्वम् । ' दीनां प्रतिषेधः । २ तुक्प्रसङ्गश्च । नान्नलोपः ॥ २३ ॥ ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥२०॥ अनिदितां हल उपधायाः क्ङिति ॥२४॥ राल्लोपः॥ २१॥ १ अनिदितां नलोपे लङ्गिकम्प्योरुपतापअसिद्धवदत्रा भात् ॥ २२ ॥ शरीरविकारयोरुपसंख्यानम् । १ असिद्धवचन उक्तम् । २ बुंहेरच्यनिटि । २ अत्रग्रहणं विषयार्थम् । ३ रजेो मृगरमणे । ३ प्रयोजनं शैत्त्वं धित्वे । ४ घिनुणि न... । ४ हिलोप उत्त्वे । ५ रजकरजनरज सु कित्त्वात्सिद्धम् । ५- अडाडियौ। दंशसञ्जस्वञ्जां शपि ॥ २५॥ ६ ग .हिलोपाल्लोपयोर्जभा- रजेश्च ॥ २६ ॥ वश्च । घनि च मावकरणयोः॥ २७ ॥ ७ संप्रसारणमवर्णलोपे। स्यदो जवे ॥ २८॥ ८ रेभाव आल्लोपे। अवोदैधौद्मप्रश्रथहिमश्रथाः ॥ २९ ॥ ९ सिद्धं क्लेसंप्रसारण निपौ। नाञ्चेः पूजायाम् ॥ ३०॥ १० वरिजाल दिवाच्च । क्त्वि स्कन्दिस्यन्दोः॥३१॥ १ प. पुस्तके नास्ति । २ प. पुस्तके इत परमधिकम् । निवृत्ते दिव ऊड्भवः । तदर्थ तपरः रुतः। । प. पुस्तके नास्ति। प. पस्तके इतः परमधिकम् । उत्त कृत्रः कथमोविनिवृत्तौ । णेरपि चेटि कथ विनिवृत्तिः । अबवतस्तव योगमिम स्यालुक्च चिणो नु कथ न तरस्य । भगवान्रुचारु तदर्थ तेन भवेदिटि विनिवृत्ति । म्योरपि ये च नथ बनाने । चिप्लुकि च कृित एव हि लुक्स्यात् । ५ प पुस्तके सत्रनारण । ६ प पुस्तके नास्ति । ७ प पुस्तके सुप्रप्तारण' । ८ प. पुस्तके घिनुणि च इति पाठः। ९ प. पुस्तके कित्त्वात्सिद्वामित्वस्य स्थाने उनसख्यानमिति पाठः।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy