________________
( अष्टाध्यायौ सूत्रपाठ । सवार्तिक ) ६०७
संप्रसारणस्य ॥ १३८॥
नामि ॥३॥ १ इको ह्रस्वात्संप्रसारणदीर्घत्वं विप्रतिषे न तिसृचतसृ ।। ४ ॥ धेन।
छन्दस्युभयथा ॥५॥ ॥ इति षष्ठाध्यायस्य तृतीयः पादः ॥ च ॥६ ॥
नोपधायाः॥७॥
सर्वनामस्थाने चासंबुद्धौ ॥ ८॥ अङ्गस्य ॥१॥
वा षपूर्वस्य निगमे ॥ ९॥ १ अङ्गस्येति स्थानषष्ठी चेत्पञ्चम्यन्तम्य सान्तमहतः संयोगस्य ॥ १०॥ चाधिकारः।
अपतृन्तच्स्वसृनमृनेतृत्वदृक्षत्तृहोतृपो. २ अवयवनप्ठ्यादीनां चाप्रसिद्धिः । ३ सिद्धं तु परस्परं प्रत्यङ्गप्रत्ययसंज्ञाभावात्। इन्हन्पूषार्यम्णां शो ॥ १२ ॥ ४ संबन्धपष्ठीनिर्देशश्च ।
सौ च ॥ १३ ॥ ५ अङ्गाधिकारस्य प्रयोजनं संप्रसारणदी- १ हनः कावुपधादीर्घत्वप्रसङ्गः । घत्त्वे ।
२ नियनवचनामिद्धमिति चेत्सर्वनामस्था६ नाम्सनोश्च ।
नप्रकरणे नियमवचनादन्यत्रानियम । ७लिङ्गयेत्वे ।
अत्वसन्तस्य चाधातोः ॥ १४ ॥ ८ अतो भिस ऐस्त्वे।
१ अत्वसन्तस्य दीर्घत्वे पित उपसख्या ९ लुडादिष्वडाटौ।
नम् । १० इयडुवडयुष्मदस्मत्तातडामिनुडानेमुक्के- अनुनासिकस्य क्विझलोः क्ङिति॥१५॥
हस्वयिदीर्घभितत्वानि। अझनगमां सनि ॥ १६ ॥ ११ अर्थवग्रणप्रत्ययग्रहणा-यां सिद्धम् । १ गमेदीर्घत्व इडग्रहणम् । हलः ॥२॥
२ अग्रहणे ह्यनादेशत्यापि दीर्घप्रसङ्ग ।
१५ पुस्तके इतः परमधिकम् । अण्प्रकरणादृकारस्याप्राप्ति । इन्ग्रहणस्य चाविशेषणवात् । पुस्तके इतः परमधिकम् । नामि दीर्घ आमि चेत्स्यात् कृते दोघे न नुड् भवेत् । वचन यत्र तन्नास्ति । नोपधायाश्व चर्मणाम् । ३ प. पुस्तके इतः परमाधिक्म् । नियमवचनासिद्धम् । • प. पुस्तके इत: म. धिकम् । दीर्घविधिर्य इहे.प्रभृतीनां त विनियम्य सुटीति सुविद्वान् । शो नियम पुनरेव विध्यात् । भ्रा हनीति तथास्य न दृष्यत् । शास्मि निवर्त्य सुटीत्यविशेष शो नियम कुरु वाप्यसमीक्ष्य । दीपवररुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः । सुट्यपि वा प्ररुतेऽनवकाश. शो नियमोअक्तप्रतिपय । यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम् ।