SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीमत्रपाठ । सबार्तिकः) ६०९ जान्तनशां विभाषा ॥ ३२ ।। १ यल्लोप विययगुणवृद्धिदीर्घत्वेभ्यः भञ्जेश्च चिणि ॥ ३३ ॥ पूर्वपिनतिपद्धम् । शास इदङ्गहलोः ॥ ३४॥ यस्य हलः ॥ ४९॥ १ शास इत्त्व आशास. को। १ यलोपे वर्णग्रहण चेद्धात्वन्तस्य प्रतिषेधः। शा हो ॥ ३५॥ २ सवातग्रहण चेत्क्यस्य विभाषायां दोषः। हन्तेर्जः॥ ३६॥ ३ आदे परवचनासिद्धम् । अनुदात्तोपदेशवनतितनोत्यादीनामनु- 'क्यस्य विभाषा ॥५०॥ नासिकलोपो झलि विङति ॥ ३७॥ पोरनिटि ॥५१॥ १ अनुदात्तोपदेशेऽनुनासिकलोपो त्यपि निष्टायां सेटि ।। ५२॥ १ निष्ठायां सेड्ग्रहणननिटि प्रतिषेधार्थ२ वामः । मिति चेतसिन्टिनावात् । वा ल्यपि ॥ ३८॥ न क्तिचि दीर्वश्च ।। ३९ ॥ २ एकाचो हि प्रतिषेधः । गमः कौ ॥ ४०॥ ३ इडावार्थ तु तन्निमित्तत्वाल्लोपस्य । विड्वनोरनुनासिकस्यात ॥४१॥ ४ अवचने हि णिलोग इट्प्रतिवेधप्रसङ्ग । जनसनखनां सञ्झलोः॥४२॥ ५ वृधिनिशानामुपसंख्यानं सावधान १ संनोतेरनुनासिकलोपादात्त्व विप्रतिषेधेन।। कत्वात् । ये विभाषा ॥ ४३॥ जनिता मन्त्रे ॥ ५३॥ तनोतेर्यकि ॥४४॥ शमिता यज्ञे ॥५४॥ सनः क्तिचि लोपश्चास्यान्यतरस्याम् जपा अयामन्ताल्यायोतिष्णुपु ॥ ५५ ॥ ॥४५॥ १ क्त्नाविटि गुणवचनम् । आर्धधातुके ॥ ४६॥ | २ इनौ प्रत्ययान्तरकरणम् । भ्रस्जो रोपधयो रमन्यतरस्याम् ॥४७॥ ३ अयादशे चोपसंख्यानम् । १ भ्रस्जादेशात्संप्रसारणं विप्रतिषेधेन । ल्यपि लघुपूर्वात् ॥ ५६ ॥ २ रसोर्वर्वचने सिचि वृद्धभ्रंस्जादेशः। १ ल्यपि लघुपूर्वस्येति चेयञ्जनान्ने पसंअतो लोपः ॥४८॥ ___ ख्यानम् । प. पुस्तके इतः परमधिकम् । गमदीनामिति वक्तव्यम् । ऊ च । २ प. पुस्तके निदात. इति पाठः। प. पुस्तके इतः परमधिकम् । अतो लोपो यलोपश्य णिलोपश्च प्रयोजनम् । आलोप ईस्वमेव च चिण्वद्भावश्च सीयुटि । ४ प. पुस्तके इतः परमधिकम् । निष्ठाया सेड्महणमनिटि प्रतिषेधार्थम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy