SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ६१ १३२ (अष्टाध्यायांसूत्रपाठः । सवार्तिकः ) ५९२ ६ ११५४ ११ परादाविडणप्रसङ्गः । प्रस्कण्वहरिश्चन्द्रावृषी ॥ १४९ ॥ मस्करमस्करिणौ वेणुपरिव्राजकयोः १२ अभक्ते स्वरः। ॥१५०॥ संपयुपेभ्यः करोतौ भूषणे ॥१३३ ॥ कास्तीराजस्तुन्दे नगरे ॥ १५१ समवाये च ॥ १३४॥ कारस्करो वृक्षः ॥ १५२ ।। उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु पारस्करप्रभृतीनि च संज्ञायाम् ॥१५३॥ ॥१३५॥ | अनुदात्तं पदमेकवर्जम् ॥ १५४ ॥ किरतौ लवने ॥ १३६॥ १ अनुदात्ते विप्रतिपेयानपानमन्युहिंसायां प्रतेश्च ॥ १३७॥ गपत्संभवात् । अपाच्चतुष्पाच्छकुनिष्वालेखने॥१३८ ॥ २ सिद्धं तु एकाननुदात्तत्वात् । १ किरतेर्ह ३ एकवर्जमिति चाप्रसिद्विः सदेहात् । कुस्तुम्बुरूणि जातौ ॥ १३९ ॥ ४ सिद्धं तु यस्मिन्ननुदात्त उदात्तवचनानअपरस्पराः क्रियासातत्ये ॥ १४०॥ र्थक्यं तद्वर्जम् । १ समो हितततयोर्वा लोपः । ५ प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वा२ सन्तुमुनोः कामे । दप्रसिद्धिः । ३ अवश्यमः कृत्ये । गोष्पदं सेवितासेवितप्रमाणेषु॥१४१॥ ६ विप्रतिषेधात्प्रत्ययखर इति चेत्काम्या ___ यादिषु चित्करणम् । आस्पदं प्रतिष्ठायाम् ॥ १४२॥ ७ प्रकृतिस्वरे प्रत्ययस्वराभावः । आश्चर्यमनित्ये ॥ १४३॥ १ आश्चर्यमद्भुते। ८ सिद्धं तु प्रकृतिस्वरबलीयस्त्वात्प्रत्यय स्वरभावः। वर्चस्के ऽवस्करः॥ १४४॥ ९ सतिशिष्टस्वरबलीयस्त्व च ।। अपस्करो रथाङ्गम् ॥ १४५॥ १० ... . ...। विष्किरः शकुनौ वा ॥ १४६ ॥ ११ स्यादिस्वराप्रसङ्गश्च तासेः परस्यानुदात्त१ विष्किरः शकुनौ विकिरो वा। वचनात् । हखाचन्द्रोत्तरपदे मन्त्रे ॥ १४७॥ १२ ....... .. शब्दपरप्रतिष्कशश्च कशेः ॥ १४८॥ वितिषेधात् सिद्धम् । १ प पुस्तके इतः परमधिकम् । मनसि च । २ बो पुस्तके शकुनिवेति पाठ. । 4. का. क. पुस्तकेषु विष्किरः निर वेति पाठ । ३ प पुस्तके इत. परमधिकम् । तबृहतोः करपत्याश्चोरदेवतयोः सुटलोपश्च । प्रायस्य चित्तिचित्तयोः सुडस्कारो वा । ४ प. पुस्तके इतः परमधिक वार्तिकत्वेन । आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक्स्वरनिवृत्त्यर्थमेकवर्ज पदस्वरः । यौगपद्य तवे सिद्ध पर्यायो रिक्तशासनात् । उदाते सापक स्वेतत् स्वरितेन समाविशेत् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy