SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ६. १. १५४ ( अपयीस्त्र । सवान्कि) ५९३ १३ विभक्तिस्वरान्नस्वरो वलीयान् । चतुरः शसि ॥ १६३ ॥ १४ विभक्तिनिमित्तस्वरराच्च । १ चतुर. शमि मिय प्रतिने आधुदात्त१५ यच्चोपपद कृति नञ् । निपातनात् । १६ सहनिर्दिष्टस्य च। २ विभक्तिखरभावश्च नादिनन् । कर्षात्वतो धो ऽन्त उदात्तः ॥१५५॥ ३ हुनानना ने हि हल दिग्रहणानउञ्छादीनां च ॥१५६॥ । र्थक्यम् । अनुदात्तस्य च यत्रोदात्तलोपः॥१५७॥ सावेकाचस्तृतीयादिविभक्तिः ॥१६४॥ १ उदात्तलोपे स्वरितोदात्तयोरभावादनुदा- .१ सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधः । त्तग्रहणानर्थक्यम् । २ सिद्ध तु यः- यायमै २ अन्त इति चेच्नम्क्सयुष्मदस्मदिदकि- ३ प्रकृतेश्चानेक च्वान् । लोपेषु खरः। अन्तोदात्तादुत्तरपदादन्यतरस्यामनि३ आदिरिति चेदिन्धीत द्वयमित्यन्तः । त्यसमासे ॥ १६५ ॥ ४ आदौ सिद्धम् । अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥१६६ ।। ५ विदीन्धिखिदिभ्यश्च लसार्वधातुकानु- ऊडिदंपदायप्पुट्रैद्युभ्यः॥ १६७ ॥ दात्तप्रतिधालित सिद्धम् । १ ऊठयुपधाग्रहणमन्त्यप्रतिषेधार्थम् । ६ अयचि चित्करणान् ! अष्टनो दीर्यात् ।। १६८ ॥ धातोः॥१५८॥ १ अष्टनो दीर्घग्रहणं षटसंज्ञाज्ञापकमाकारा१ धातोरन्त :ति चेढनुदात्तेवग्रहणम् । न्तस्य नुडर्थम् । २ संश्च नित् । | शतुरनुमो नद्यजादी ॥ १६९ ॥ ३ आदावर्णप्रत्ययधातुम्नदात्तन्वन्द।। १ नद्यजाद्युदात्तत्वे बृहन्महतोरुषसख्यानम्। ४ अन्तोद न्। उदात्तयणो हल्पूर्वात् ॥ १७०॥ ५ पिबौ निपातनात् । १ उदात्तयणि हल्ग्रहणं नकारान्तार्थम् । चितः ॥ १५९॥ २ हल्पूर्वग्रहणानर्थक्यं च समुदायादेश१ चितः मप्रकृतेर्वहकमर्थम् । त्वात् । तद्धितस्य ॥ १६०॥ ३ स्वरितत्वे चावचनात् । कितः॥ १६१॥ नोधात्वोः॥ १७१ ॥ तिसृभ्यो जसः ॥ १६२ ॥ हस्वनुड्भ्यां मतुप् ॥ १७२ ।। १ तिसृभ्यो जम्प्राणानर्थक्यमन्त्रागा १ मतुबुदात्तत्वे रेग्रहणम् । वात् । २ त्रिप्रतिषेधश्च ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy