SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ६१. १२२ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५९१ इन्द्रे च ॥ १२२ ॥ २ प्रतिषेये हि प्रगृह्यग्लुतप्रतिषेधप्लतप्रगृह्या अचि नित्यम् ॥ १२३॥ . प्रसङ्गोऽन्येन विहितत्वात् । १ तातोमर्थक धिन ३ चाक्रवमणस्य ।। १२८ ॥ सिद्धम् । १ ईच येन्यनुयनान् । २ तत्तु तस्मिन्प्रकृतिभावार्थम् । दिव उत् ॥ १२९॥ ३ प्लुतप्रकृतिभाववच्न तु ज्ञापकमेका- एतत्तदोः सुलोपो ऽकोरनसमासे हलि देशात्प्लुतो बिपनि । ४ एकादशाप्लुतो विप्रतिषधेनेति चेच्छाले स्यश्छन्दसि बहुलम् ॥ १३१ ॥ सो ऽचि लोपे चत्पादपूरणम् ॥ १३२॥ न्द्रेऽतिप्रसङ्ग । ५ न वा पनि ल , गन्य न् । ['सुटकात्पूर्वः ] ( अडभ्याव्यवायेऽपि ) आडो ऽनुनासिकश्छन्दसि ।। १२४ ॥ १ सुटि कात्पूर्ववचनमककारादौ कात्पूर्वा१ आडोऽनर्थकस्य । र्थमिति चेदन्तरेणापि तत्सिद्धम् । इको ऽसवणे शाकल्यस्य ह्रस्वश्च ॥१२५॥ २ द्विवचनाल्सुद्धिप्रतिषेधेनेति चेत् द्विभूते १ सिन्नित्यसमासयोः शाकलप्रतिषेधः। शब्दान्तग्नावारन प्रङ्ग । २ ईषा अक्षादिषु च्छन्दसि प्रकृतिभाव- ३ द्विभूते नन्गु न प्र.: इति मात्रम्'। चेद्विवचनम् । ऋत्यकः ॥ १२६ ॥ ४ तथा चानवस्था । ५ अङ्ग्यवाय उपसंख्यानम् । १ ऋत्यकः सवर्णार्थम् । ६ अभ्यासव्यवाये च । २ अनिगन्तार्थ च । | ७ अविप्रतिषेधो वा बहिरङ्गलक्षणत्वात् । ३ ऋति ह्रस्वादुपसर्गाद्वद्धिविप्रतिषेधेन। । ८ उपदेशिवद्वचनं च । अप्लुतवदुपस्थिते ॥ १२७ ॥ ९ लिटिगुणरहिनर्षित्रतिषेधार्थन । १ वद्वचनं --- । .१० कात्पूर्वान्त इति चेद्रुविधि प्रतिषेधः । १वै का क. प्र पुस्तकेष्वत्र नित्यमित्यधिकम् । 4 पुस्तके इतः परमविकम् । इन्द्रादाविति वक्तव्यम् । २ वे का. क प्र. पुस्तकेष्वत्र नित्यमिति नास्ति । ३ प पुस्तके मात्रमित्यस्य स्थाने 'वचनमिति पाठः । । इदं भाष्ये खण्डितं सूत्रम् । प पुस्तके इत परमविकम् । सटि कत्यूर्ववचनमककारादी कात्पूर्वार्थम् । अडभ्यासव्ययायेऽपीति विकृतवार्तिकम् । तदत्र सूते भाप्ये 'अनवाय उपसख्यानम् । अभ्यासव्यवाये च' इति वोल्पलभ्यते । अस्माभिर्भाष्यानुसार तद्वयं वार्तिकपाठे सगृहीतम् । पर वै का पुस्तकयो. सूत्रत्वेन गृहीतम् । ६ प. पुस्तके इत. परमधिकम् । द्विर्वचनात् सुडिप्रतिषेधन ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy