________________
३ ३ १३७
( अष्टाध्यायीसूत्रपाठ | सवार्तिक: ) ५३३
तद्विभागे प्रतिषेधः । संभावनेऽलमिति चेत्सिद्धाप्रयोगे । १५४ विभाषा धातौ संभावनवचने ऽयदि
१
२ तैश्च विभागे । परस्मिन्विभाषा ॥ १३८ ॥ लिङ्गिमित्ते लृङ् क्रियातिपत्तौ ॥ १३९ ॥ हेतुहेतुमतो लिङ् ॥ १५६ ॥
।। १५५ ।।
भूते च ॥ १४० ॥ १ भूते लडुताप्यादिषु । वोताप्योः ॥ १४१ ॥
१ हेतुहेतुमतोलिंडा । २ भविप्यधिकारे |
१ विभाषा गनृतौ प्रगुताभ्यान् । गयां लडपिजात्वोः ॥ १४२ ॥ १ गर्हाया लड्विधानार्थक्यं क्रियासमाप्तिविक्षितत्वात् ।
विभाषा कथमि लिङ् च ॥ १४३ ॥ किंवृत्ते लिङ्टौ ॥ १४४ ॥ अनवक्लृप्त्यमर्षयोरकिंवृत्ते ऽपि ।। १४५।।
१ किंवृत्तस्यानधिकारादुत्तरत्रा किवृत्तग्रहणानर्थक्यम् ।
किंकिलास्त्यर्थेषु ऌट् ॥ १४६ ॥ जातुयदोर्लिङ् ॥ १४७ ॥ १ जानुदोलिधिने यदाययोरुपसंख्य
नम् । यच्चयत्रयोः ॥ १४८ ॥
गर्हायां च ॥ १४९ ॥ चित्रीकरणे च ॥ १५० ॥ शेषे लडयदौ ॥ १५१ ॥
१ चित्रीकरणे यदि प्रतिषेधानर्थक्यमर्था
न्यत्वात् । उताप्योः समर्थयोर्लिंङ् ॥ १५२ ॥ कामप्रवेदने कच्चिति ॥ १५३ ॥
३. ३. १६७
इच्छार्थेषु लिलोटौ ॥ १५७ ॥ १ कामप्रवेदन चेत् । समानकर्तृकेषु तुमुन् || १५८ ।। लिङ् च ॥ १५९ ॥
|
इच्छार्थेभ्यो विभाषा वर्तमाने ॥ १६० ॥ विधिनिमन्त्रणामन्त्रणाधीसंप्रश्नप्रार्थनेषु लिङ् ॥ १६१ ॥
१ निमन्त्रणादीनामर्थे चेदामन्त्रयै निमन्त्रयै भवन्तमिति प्रत्ययानुपपत्ति प्रकृत्यभिहितत्वात् ।
२ द्विवचनबहुवैकात् । ३ सिद्धं तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् । लोट् च ॥ १६२ ॥ प्रपातिसर्गापालेषु कृत्याश्च ॥ १६३॥ १ प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टम् ।
२ विध्यर्थं तु स्त्रिया प्रागिति वचनात् । लिङ् चोर्ध्वमौहूर्तिके ॥ १६४ ॥ स्मे लोट् ॥ १६५ ॥ अधीष्टे च ॥ १६६ ॥
| कालसमयवेलासु तुमुन् ॥ १६७ ॥
१ प पुस्तके इत परमधिकम् । प्रथमान्तेष्विति वक्तव्यम् ।