SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ३ ३ १३७ ( अष्टाध्यायीसूत्रपाठ | सवार्तिक: ) ५३३ तद्विभागे प्रतिषेधः । संभावनेऽलमिति चेत्सिद्धाप्रयोगे । १५४ विभाषा धातौ संभावनवचने ऽयदि १ २ तैश्च विभागे । परस्मिन्विभाषा ॥ १३८ ॥ लिङ्गिमित्ते लृङ् क्रियातिपत्तौ ॥ १३९ ॥ हेतुहेतुमतो लिङ् ॥ १५६ ॥ ।। १५५ ।। भूते च ॥ १४० ॥ १ भूते लडुताप्यादिषु । वोताप्योः ॥ १४१ ॥ १ हेतुहेतुमतोलिंडा । २ भविप्यधिकारे | १ विभाषा गनृतौ प्रगुताभ्यान् । गयां लडपिजात्वोः ॥ १४२ ॥ १ गर्हाया लड्विधानार्थक्यं क्रियासमाप्तिविक्षितत्वात् । विभाषा कथमि लिङ् च ॥ १४३ ॥ किंवृत्ते लिङ्टौ ॥ १४४ ॥ अनवक्लृप्त्यमर्षयोरकिंवृत्ते ऽपि ।। १४५।। १ किंवृत्तस्यानधिकारादुत्तरत्रा किवृत्तग्रहणानर्थक्यम् । किंकिलास्त्यर्थेषु ऌट् ॥ १४६ ॥ जातुयदोर्लिङ् ॥ १४७ ॥ १ जानुदोलिधिने यदाययोरुपसंख्य नम् । यच्चयत्रयोः ॥ १४८ ॥ गर्हायां च ॥ १४९ ॥ चित्रीकरणे च ॥ १५० ॥ शेषे लडयदौ ॥ १५१ ॥ १ चित्रीकरणे यदि प्रतिषेधानर्थक्यमर्था न्यत्वात् । उताप्योः समर्थयोर्लिंङ् ॥ १५२ ॥ कामप्रवेदने कच्चिति ॥ १५३ ॥ ३. ३. १६७ इच्छार्थेषु लिलोटौ ॥ १५७ ॥ १ कामप्रवेदन चेत् । समानकर्तृकेषु तुमुन् || १५८ ।। लिङ् च ॥ १५९ ॥ | इच्छार्थेभ्यो विभाषा वर्तमाने ॥ १६० ॥ विधिनिमन्त्रणामन्त्रणाधीसंप्रश्नप्रार्थनेषु लिङ् ॥ १६१ ॥ १ निमन्त्रणादीनामर्थे चेदामन्त्रयै निमन्त्रयै भवन्तमिति प्रत्ययानुपपत्ति प्रकृत्यभिहितत्वात् । २ द्विवचनबहुवैकात् । ३ सिद्धं तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्ययार्थे प्रत्ययविधानात् । लोट् च ॥ १६२ ॥ प्रपातिसर्गापालेषु कृत्याश्च ॥ १६३॥ १ प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टम् । २ विध्यर्थं तु स्त्रिया प्रागिति वचनात् । लिङ् चोर्ध्वमौहूर्तिके ॥ १६४ ॥ स्मे लोट् ॥ १६५ ॥ अधीष्टे च ॥ १६६ ॥ | कालसमयवेलासु तुमुन् ॥ १६७ ॥ १ प पुस्तके इत परमधिकम् । प्रथमान्तेष्विति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy