SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ३ ३. १२३ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५३२ ३३.१३७ १ उरऽदर . प्रायन- १ क्षिप्रवचने लट आशंसावचने लिडिप्र चनाद्यथा गोदोहनः प्रसाधन इति ।। तिषेधेन । जालमानायः ॥ १२४ ॥ २ अनिप्पन्ने निष्पन्नशब्दः शिष्योऽनिष्पखनो घ च ॥ १२५॥ न्नत्वात् । ईषदःसुषु कृच्छ्राच्यर्थेषु खल् ।१२६। ३ सिद्धं तु भविष्यत्प्रतिषेधात् । १ अजब्भ्यां स्त्रीखलनाः । २ स्त्रियाः खलनौ विमानषेधेन । ५ अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तृकर्मणोश्च भूजोः ॥ १२७ ॥ कर्तुर्विद्यमानत्वात् । १ खल्कर्तृकर्मजोर वर्षयोः । ६ सिद्ध तु यथावं काल नुटण न् । २ कर्तृवर्भग्रहणं च दननार्थम् । ७ अवात्वात् । आतो युच् ॥ १२८॥ ८ असिद्धविपर्यासश्च । छन्दसि गत्यर्थेभ्यः ॥ १२९ ॥ आशंसावचने लिङ् ॥ १३४ ॥ अन्येभ्यो ऽपि दृश्यते ॥ १३०॥ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः १ भाषायां शासिरी यु। ॥१३५ ॥ वर्तमानसामीप्ये वर्तमानवद्वा ॥१३१॥ १.... .... लड्लुटो प्रति१ वर्तनाननानी ने वर्तमानवद्वचनं शत्राद्य- षेधः । र्थम् । २ अद्यतनद्ववने हि विधानम् । आशंसायां भूतवच्च ॥ १३२ ॥ ३ तत्र लडिधिप्रसङ्गः । १ आशंसायां भूतवदतिदेशे लड्डिटोः प्र- ४ लुडटोश्चायथाकालम् । तिषेधः । २ न वापवादस्य निनादनपने हि भविष्यति मर्यादावचने 5 वरस्मिन् तयोर्विशनम्। ३ ॐ नमानस्या- १ भविष्यति मर्यादापचनेऽवर मनित्यान्किप्राप्तिः । या। ४ न वा ना -1.या। २ त्रिनाम्याधाप्रनिनि चेदचनानर्थक्यम् । ५ अर्थासंदेहो कर यम्।। ३ अनोमानलेवानिपत्रात् । क्षिप्रवचने लट् ॥ १३३ ।। कालविभागे चानहोरात्राणाम् ॥ १३७॥ ५५ पुस्तके वचनानर्थक्यामति पाठः। २५ पुस्तके इतः परमधिकम् । खनो डडरे कवकाः । ३ प. पुस्तके चोपपदार्थमिति । प. पुस्तके इतः परमधिकम् । मृषेश्चेति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy