SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ३ ३.१६८ (अष्टाध्यायीत्रपाठः । सवार्तिकः) ५३४ ३४ २१ लिङ् यदि ॥ १६८ ॥ समुच्चये सामान्यवचनस्य ॥ ५॥ अर्हे कृत्यतृचश्च ।। १६९ ।। छन्दसि ललन सि ॥६॥ आवश्यकाधमण्यो निः ॥१७०॥ लिङर्थे लेट् ॥ ७॥ कृत्याश्च ।। १७१ ॥ शकि लिङ् च ॥ १७२॥ । १ उपसवादाशङ्कयोर्वचनानर्थक्य लिङर्थआशिषि लिङ्लोटो ॥ १७३ ॥ त्वात् ।। क्तिचक्तौ च संज्ञायाम् ।। १७४ ॥ तुमर्थे सेसेनसेऽसेन्कसेकसेनध्यैअध्यमाङि लुङ् ॥ १७५ ॥ . नकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेस्मोत्तरे लङ् च ॥ १७६ ॥ नः ॥९॥ इति तृतीयाध्यायस्य तृतीयः पादः ।। प्रयै रोहिष्यै अव्यथिष्यै ॥ १० ॥ दृशे विख्य च ॥ ११ ॥ धातुसंबन्धे प्रत्ययाः ॥१॥ शकि गमुल्कमुलौ ॥ १२ ॥ १ धातुसंबन्धे प्रत्ययस्य बालविवान - ईश्वरे तोसुनकसुनौ ॥१३॥ सिद्धम् । कृत्यार्थे तवैकेनकेन्यत्वनः ॥१४॥ २ उपपदस्य कालान्यत्वम् । क्रियासमभिहारे लोटलोटो हिस्वौ वा अवचक्षे च ॥ १५॥ भावलक्षणे स्थग्कृवदिचरिहुतमिजच तध्वमोः ॥२॥ १ हिस्वयो. परस्मैपदात्मनेपदग्रहणं लादे र ॥ १६॥ शप्रतिपेधार्थम् । सृपितृदोः कसुन् ॥ १७॥ २ समनग्यार्थ च । अलंखल्वोः प्रतिषेधयोः प्राच्यां क्वा ३ न वा तध्वमोरादेशवचन ज्ञापकं पदा ॥१८॥ देशस्य । उदीचां माङो व्यतीहारे ॥ १९ ॥ ४ तत्र पदादेशे पित्त्वाटोः प्रतिषेधः। परावरयोगे च ॥ २० ॥ ५ सिद्धं तु लोण्मध्य नपुरुषैकवचनस्य समानकर्तृकयोः पूर्वकाले' ॥२१॥ क्रियामाभिह द्विवचनात् । १ समानकर्तृकयोरिति वर-वामि । ६ वेगविमानास्पद्धन् । २ सिद्ध तु क्रियाप्रधानन्यान् । समुच्चये ऽन्यतरस्याम् ॥ ३॥ ३ लोककिगनान्न सिध्यति । यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ४॥ ४ अनन्त्यवचनात्तु सिद्धम् । १५ पुस्तके इत परमधिकम् । द्विवचननिर्देशात् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy